ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 376.

Avasavuttanaṭṭhena anattato. Ettha ca "aniccato palokato"ti dvīhi padehi aniccalakkhaṇaṃ
kathitaṃ, "suññato anattato"ti dvīhi anattalakkhaṇaṃ, sesehi dukkhalakkhaṇaṃ
kathitanti veditabbaṃ. Samanupassatīti ñāṇena passati. Evaṃ pañcakkhandhe tilakkhaṇaṃ
āropetvā passanto tayo magge tīṇi phalāni sacchikaroti. Suddhāvāsānaṃ devānaṃ
sahabyataṃ upapajjatīti tattha ṭhito catutthajjhānaṃ bhāvetvā upapajjati.
                      5-6. Mettāsuttadvayavaṇṇanā
     [125-126] Pañcame paṭhamajjhānavasena mettā, dutiyādivasena karuṇādayo
dassitā. Chaṭṭhaṃ catutthe vuttanayeneva veditabbaṃ.
                    7. Paṭhamatathāgataacchariyasuttavaṇṇanā
     [127] Sattame pātubhāvāti pātubhāvena. Kucchiṃ okkamatīti ettha kucchiṃ
okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, okkamamāne. 1-
Appamāṇoti vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānaṃ
devānubhāvanti ettha devānaṃ appamāṇānubhāvo 2-:- nivatthavatthassa pabhā
dvādasayojanāni pharati, tathā sarīrassa, tathā vimānassa, taṃ atikkamitvāti attho.
Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti,
tiṇṇaṃ tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe
okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahassappamāṇo hoti.
Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhākārāti tamabhūtā.
Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisāya samannāgatā. Tattha
kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikānanti candimasuriyā kira ekappahāreneva
tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya nava nava
@Footnote: 1 cha.Ma. na okkamamāne      2 cha.Ma. ayamānubhāvo



The Pali Atthakatha in Roman Character Volume 15 Page 376. http://84000.org/tipitaka/read/attha_page.php?book=15&page=376&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8661&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8661&pagebreak=1#p376


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]