ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 378.

Ālayārāmā. Ālaye ratāti ālayaratā. Ālaye sammuditāti ālayasammuditā. Anālaye
dhammeti ālayapaṭipakkhe vivaṭṭūpanissite ariyadhamme. Sussūsatīti sotukāmo hoti.
Sotaṃ odahatīti sotaṃ ṭhapeti. Aññācittaṃ upaṭṭhapetīti ājānanatthāya cittaṃ
paccupaṭṭhapeti. Mānoti maññanā, maññitabbaṭṭhena vā sakalaṃ vaṭṭameva. Mānavinaye
dhammeti mānāvinaye dhamme. Upasamapaṭipakkho anupasamo, anupasantaṭṭhena vā vaṭṭameva
anupasamo nāma. Opasamiketi upasamakare vivaṭṭūpanissite. Avijjāya gatā samannāgatāti
avijjāgatā. Avijjaṇḍakosena pariyonaddhattā aṇḍaṃ viya bhūtāti aṇḍabhūtā.
Samantato onaddhāti pariyonaddhā. Avijjāvinayeti avijjāvinayo vuccati arahattaṃ,
tannissite dhamme desiyamāneti attho. Iti imasmiṃ sutte catūsu ṭhānesu vaṭṭaṃ,
catūsu vivaṭṭaṃ kathitaṃ.
                      9. Ānandaacchariyasuttavaṇṇanā
     [129] Navame bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā
theraṃ upasaṅkamanti, ye vā "āyasmā kirānando samantapāsādiko abhirūpo
dassanīyo bahussuto dhammakathiko saṃghasobhano"ti therassa guṇe sutvā āgacchanti, te
sandhāya "bhikkhuparisā ānandaṃ dassanāya upasaṅkamatī"ti vuttaṃ. Eseva nayo sabbattha.
Attamanāti "savanena no dassanaṃ sametī"ti sakamanā tuṭṭhacittā. Dhammanti "kacci āvuso
khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikāre kammaṃ karotha, ācariyupajjhāyavattaṃ
pūrethā"ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu "kacci  bhaginiyo aṭṭhagarudhamme
samādāya vattathā"ti idampi nānākāraṇaṃ hoti. Upāsakesu "svāgataṃ upāsaka,
na te kiñci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro"ti evaṃ
paṭisanthāraṃ na karoti, evampana karoti "kathaṃ upāsakā tīṇi saraṇāni pañca
sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ
pūretha, dhammike samaṇabrāhmaṇe paṭijaggathā"ti. Upāsikāsupi eseva nayo.



The Pali Atthakatha in Roman Character Volume 15 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=15&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8705&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8705&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]