"ye kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā sarāgāya
saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya,
saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti
no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya
saṃvattanti no viriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya,
ācayāya saṃvattanti no apacayāya. Ekaṃsena gotami jāyyeāsi `neso
dhammo neso vinayo netaṃ satthusāsanan'ti. 1-
Ye ca kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā virāgāya
saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya
saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya,
santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, viriyārambhāya saṃvattanti no
kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti
no ācayāya. Ekaṃsena gotami jāneyyāsi `eso dhammo eso vinayo
etaṃ satthusāsanan"ti. 1-
Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti ekasmiṃ
rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti
sutte paṭipāṭiyā katthaci anāgantvā jalliṃ 2- uṭṭhāpetvā guḷhavessantaraguḷha-
ummaggaguḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ
āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni hontīti. Tena
vuttaṃ "iti hidaṃ bhikkhave chaḍḍeyyāthā"ti. Etenpāyena sabbattha attho veditabbo.
Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ bhikkhave catutthaṃ dhammassa
patiṭṭhānokāsaṃ dhāreyyāthāti.
Sañcetaniyavaggo tatiyo.
@Footnote: 1 vi.cu. 7/406/239 bhikkhunikkhandhaka 2 cha.Ma. challiṃ
The Pali Atthakatha in Roman Character Volume 15 Page 403.
http://84000.org/tipitaka/read/attha_page.php?book=15&page=403&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=9256&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=9256&pagebreak=1#p403