ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 410.

Aniñjanabhāvasādhakaṃ āneñjaṃ āneñjena ca arahattaṃ pattā. Ariyappattāti
puthujjanabhāvaṃ atikkamma ariyabhāvaṃ pattā. Evaṃ kho bhikkhave bhikkhu devappatto
hotītiādīsu evaṃ rūpāvacaracatutthajjhāne ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto
devappatto nāma hoti, catūsu brahmavihāresu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ
patto brahmappatto nāma, catūsu arūpajjhānesu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ
patto āneñjappatto nāma. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā
tīṇi ca phalāni kathitāni. Tasmā imaṃ ariyadhammaṃ patto bhikkhu ariyappatto nāma
hotīti.
                        Yodhājīvavaggo catuttho.
                        ----------------
                          20. 5. Mahāvagga
                       1. Sotānugatasuttavaṇṇanā
     [191] Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena
vavatthāpitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā paṭikaṅkhitabbā.
Idaṃ pana bhagavatā atthuppattivasena āraddhaṃ. Kataraatthuppattivasenāti? bhikkhūnaṃ
Dhammassavanāya anupasaṅkamanaatthuppattivasena. Pañcasatā kira brāhmaṇā pabbajitā
"sammāsambuddho liṅgavacanavibhattipadabyañjanādīhi kathento amhehi ñātameva kathessati,
aññātaṃ kiṃ kathessatī"ti dhammassavanatthaṃ 1- na gacchanti. Satthā taṃ pavuttiṃ sutvā
te pakkosāpetvā "kasmā evaṃ karotha, sakkaccaṃ dhammaṃ suṇātha, sakkaccaṃ dhammaṃ
suṇantānañca sajjhāyantānañca ime ettakā ānisaṃsā"ti dassento imaṃ desanaṃ
ārabhi.
@Footnote: 1 Sī. dhammassavanaggaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 410. http://84000.org/tipitaka/read/attha_page.php?book=15&page=410&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=9419&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=9419&pagebreak=1#p410


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]