![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 437.
![]() |
![]() |
Taṇhāmānadiṭṭhibhedā sattā. 1- Aṭṭhataṇhāvicaritasataṃ hotīti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamattho daṭṭhabbo. 10. Pemasuttavaṇṇanā [200] Dasame na ussenetīti diṭṭhivasena na ukkhipati. Na paṭissenetīti paṭiviruddho hutvā kalahabhaṇḍanavasena na ukkhipati. Na dhūpāyatīti ajjhattikassa upādāya taṇhāvicaritavasena na dhūpāyati. Na pajjalatīti bāhirassa upādāya taṇhāvicaritavasena na pajjalati. Na sampajjhāyatīti 2- asmimānavasena na sampajjhāyati. Sesaṃ pālinayeneva veditabbaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti. Mahāvaggo pañcamo. Catutthapaṇṇāsako niṭṭhito. --------------- @Footnote: 1 Ma. pattā 2 Sī. na apajjhāyatītiThe Pali Atthakatha in Roman Character Volume 15 Page 437. http://84000.org/tipitaka/read/attha_page.php?book=15&page=437&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=10045&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=10045&pagebreak=1#p437
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]