ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 440.

                      23. 3. Duccaritavaggavaṇṇanā
     [221-231] Tatiyassa paṭhamādīni uttānatthāneva. Dasame yo cintetvā
kabyaṃ karoti, ayaṃ cintākavi nāma. Yo sutvā karoti, ayaṃ sutakavi nāma. Yo ekaṃ
atthaṃ nissāya karoti, ayaṃ atthakavi nāma. Yo taṃkhaṇaññeva vaṅgīsatthero viya
attano paṭibhāṇena karoti, ayaṃ paṭibhāṇakavi nāmāti.
                         Duccaritavaggo tatiyo.
                         --------------
                          24. 4. Kammavagga
                        1. Saṅkhittasuttavaṇṇanā
     [232] Catutthassa paṭhame kaṇhanti kāḷakaṃ dasākusalakammapathakammaṃ. Kaṇhavipākanti
apāye nibbattāpanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ.
Sukkavipākanti sagge nibbattāpanato 1- paṇḍaravipākaṃ. Kaṇhaṃ sukkanti
missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammaṃ hi katvā akusalena
tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati.
Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti
kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya.
Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana appadānato 2- akaṇhaṃ
asukkanti ayamettha attho.
                        2. Vitthārasuttavaṇṇanā
     [233] Dutiye sabyāpajjhanti sadosaṃ. Kāyasaṅkhāranti kāyadvāre cetanaṃ.
Abhisaṅkharotīti āyūhati sampiṇḍetīti attho. Sesadvayepi eseva nayo. Sabyāpajjhaṃ
@Footnote: 1 cha.Ma. nibbattanato          2 Ma. samugghāṭanato, su.vi. 3/312/220



The Pali Atthakatha in Roman Character Volume 15 Page 440. http://84000.org/tipitaka/read/attha_page.php?book=15&page=440&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=10092&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=10092&pagebreak=1#p440


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]