ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 443.

     Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi,
suññā parappavādā samaṇehi aññehī"ti. Ettha hi padesavattīti āraddhavipassako
adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi
ekato katvā "samaṇopi natthī"ti āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ
phalaṭṭhanti tayopi ekato katvā "dutiyopi samaṇo natthī"ti āha. Itaresupi dvīsu
eseva nayo. Ekādasamaṃ uttānamevāti.
                         Kammavaggo  catuttho.
                         ---------------
                        25. 5. Āpattibhayavagga
                        1. Saṃghabhedakasuttavaṇṇanā
     [243] Pañcamassa paṭhame api nu taṃ ānanda adhikaraṇanti vivādādhikaraṇādīsu
aññataraṃ adhikaraṇaṃ bhikkhusaṃghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto
evamāha. Kuto taṃ bhanteti bhante kuto kinti kena kāraṇena taṃ adhikaraṇaṃ
vūpasamissatīti vadati. Kevalakappanti sakalaṃ samantato. Saṃghabhedāya ṭhitoti saṃghena
saddhiṃ vādatthāya 1- kathitaṃ paṭikathentova 2- ṭhito. Tatthāyasmāti 3- tasmiṃ evaṃ ṭhite
āyasmā anuruddho. Na ekavācikaṃpi bhaṇitabbaṃ maññatīti  "mā āvuso saṃghena saddhiṃ
evaṃ avacā"ti ekavacanaṃpi vattabbaṃ na maññati. Voyuñjatīti anuyuñjati anuyogaṃ
āpajjati. Atthavaseti kāraṇavase. Nāsessantīti uposathapavāraṇā  upagantuṃ  adatvā
nikkaḍḍhissanti. Sesaṃ pālivaseneva veditabbaṃ.
                       2. Āpattibhayasuttavaṇṇanā
     [244] Dutiye khuramuṇḍaṃ karitvāti pañca sikhaṇḍake ṭhapetvā khurena muṇḍaṃ
karitvā. Kharassarenāti kakkhaḷasaddena. Paṇavenāti vajjhabheriyā. Thalaṭṭhassāti ekamante
@Footnote: 1 Ma. tadatthāya    2 Ma. paṭikarontova   3 cha.Ma. tatrāyasmāti



The Pali Atthakatha in Roman Character Volume 15 Page 443. http://84000.org/tipitaka/read/attha_page.php?book=15&page=443&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=10158&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=10158&pagebreak=1#p443


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]