Dutiye upasaggamattaṃ viseso.
[154] Tatiye vuttappakārassa āmisassa esanā āmisesanā, dhammassa esanā
dhammesanā. Catutthe upasaggamattaṃ 1- viseso.
[156] Pañcame matthakappattā 2- āmisapariyesanā āmisapariyeṭṭhi, matthakappattā
dhammapariyesanā dhammapariyeṭṭhīti vuttā.
[157] Chaṭṭhe āmisena pūjanaṃ āmisapūjā, dhammena pūjanaṃ dhammapūjā.
[158] Sattame ātitheyyānīti āgantukadānāni. Atitheyyānītipi 3- pāṭho.
[159] Aṭṭhame āmisaṃ ijjhanakasamijjhanakavasena āmisiddhi, dhammopi ijjhanaka-
samijjhanakavasena dhammiddhi.
[160] Navame āmisena vaḍḍhanaṃ āmisavuḍḍhi, dhammena vaḍḍhanaṃ dhammavuḍḍhi.
[161] Dasame ratikaraṇajananaṃ 4- āmisaṃ āmisaratanaṃ, dhammo dhammaratanaṃ.
[162] Ekādasame āmisassa cinanaṃ vaḍḍhanaṃ āmisasannicayo, dhammassa cinanaṃ
vaḍḍhanaṃ dhammasannicayo.
[163] Dvādasame āmisassa vipulabhāvo āmisavepullaṃ, dhammassa vipulabhāvo
dhammavepullanti.
Santhāravaggo catuttho.
------------
@Footnote: 1 cha.Ma.,i. upasaggamattameva 2 cha.Ma.,i. matthakappattāva
@3 Sī.,i. ātitheyyāti vā 4 cha.Ma.,i. ratikaraṇatthena
The Pali Atthakatha in Roman Character Volume 15 Page 70.
http://84000.org/tipitaka/read/attha_page.php?book=15&page=70&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1551&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1551&pagebreak=1#p70