ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 86.

Ābhiseke 1- anabhisitto mando uttānaseyyako, sopi abhiseke āsaṃ na karoti.
Soḷasavassuddesiko pana paññāyamānamassupabhedo acalappatto nāma hoti, mahantaṃpi
rajjaṃ vicāretuṃ samattho, tasmā "acalappatto"ti āha. Tassa evaṃ hotīti kasmā
hoti? mahājātitāya.
      Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti asucīhi kāyakammādīhi
samannāgato. Saṅkassarasamācāroti saṅkāhi saritabbasamācāro, kiñcideva asāruppaṃ
disvā "idaṃ iminā kataṃ bhavissatī"ti evaṃ paresaṃ āsaṅkanīyasamācāro, attanāyeva
vā saṅkāya 2- saritabbasamācāro, sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu
sannipatitvā kiñcideva mantayante bhikkhū disvā 3- "ime ekato hutvā
mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī"ti evaṃ sāsaṅkasamācāro
hoti. Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo
samaṇapaṭiññoti assamaṇo hutvā 4- samaṇapaṭirūpakatāya "samaṇo ahan"ti evaṃpaṭiñño.
Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute
kusumbhakapaṭadhare 5- gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā
sayaṃpi tādisena ākārena tathā paṭipajjanato "ahaṃ brahmacārī"ti paṭiññaṃ dento
viya hoti, "ahaṃ bhikkhū"ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño
hotiyeva, tathā saṃghikalābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho.
Avassutoti sañjātarāgādīhi 6- tinto. Kasambujātoti sañjātarāgādikacavaro. Tassa na
evaṃ hotīti kasmā na hoti? lokuttaradhammaupanissayassa natthitāya. Tassa evaṃ
hotīti kasmā hoti? mahāsīlasmiṃ paripūrikāritāya.
@Footnote: 1 cha.Ma.,i. ābhiseko  2 cha.Ma.,i. saṅkāhi  3 ka. mantayante disvā
@4 cha.Ma.,i. hutvāva  5 cha.Ma.,i. sumbhakapattadhare  6 cha.Ma.,i. rāgādīhi



The Pali Atthakatha in Roman Character Volume 15 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=15&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1904&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=1904&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]