ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 103.

Therassa gamanaṃ disvā rukkhā oruyha "pattaṃ bhante dethā"ti vatvā pattaṃ gahetvā
theraṃ rukkhamūlaññeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā
katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni
upaṭṭhāti. 1- Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī
sāraṇīyadhammapūrikā ahosi.
     Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā
sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako 2- viya khaṇḍaṃ nāma.
Yassa pana vemajjhe bhinnaṃ, tassa chiddasāṭako viya chiddaṃ nāma hoti. Yassa
paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena
visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti.  yassa
antarantarā bhinnāni, tassa antarantarā visabhāgabinduvicitrā gāvī viya kummāsaṃ
nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni
acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato
mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi viññūhi pasatthattā
viññuppasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā "idaṃ nāma tvaṃ āpannapubbo"ti
kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ
vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.
     Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ
samānabhāvūpagatasīlo viharati. Sotāpannādīnaṃ hi sīlaṃ samuddantarepi devalokepi
vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle
nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.
     Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti
niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ.
Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharatīti.
@Footnote: 1 cha.Ma. upaṭṭhahi  2 majjhe chiddasāṭako, su.vi. 1/141/137



The Pali Atthakatha in Roman Character Volume 16 Page 103. http://84000.org/tipitaka/read/attha_page.php?book=16&page=103&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2296&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2296&pagebreak=1#p103


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]