![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3) Page 107.
![]() |
![]() |
Phalasamāpattivihārato vuṭṭhito. Yathāvihāranti attano attano vasanavihāraṃ. Navāti pabbajjāya navakā. Te pañcasatamattā ahesuṃ. Kākacchamānāti kākasaddaṃ karontā dante khādantā. Therāti thirabhāvaṃ pattā. Tena noti tena nu. Seyyasukhādīni heṭṭhā vuttatthāneva. Raṭṭhikoti yo raṭṭhaṃ bhuñjati. Pettanikoti yo pitarā bhuttānubhuttaṃ bhuñjati. Senāpatikoti senāya jeṭṭhako. Gāmagāmaṇikoti gāmabhojako. Pūgagāmaṇikoti gaṇajeṭṭhako. Avipassako kusalānaṃ dhammānanti kusalānaṃ dhammānaṃ anesako agavesako hutvā. Bodhipakkhiyānaṃ dhammānanti sattatiṃsāya bodhipakkhiyadhammānaṃ. 8. Macchabandhasuttavaṇṇanā [18] Aṭṭhame macchikanti macchaghātakaṃ. Hatthinā yātīti hatthiyāyī. Paratopi eseva nayo. Vajjheti vadhitabbe. Vadhāyānīteti 1- vadhāya upanīte. pāpakena manasāti lāmakena vadhakacittena. Pāliyaṃ pana vadhāyupanīteti 2- likhanti. Māgavikoti migaghātako. Ko pana vādo manussabhūtanti yo manussabhūtaṃ pāpakena manasā apekkhati, 3- tassa sampattiyā abhāvena 4- kimeva vattabbaṃ. Idaṃ pāpakassa kammuno aniṭṭhaphalabhāvaṃ dassetuṃ vuttaṃ. Yesaṃ pana tādisaṃ kammaṃ karontānaṃpi yasapaṭilābho hoti, tesaṃ taṃ akusalaṃ nissāya kusalaṃ vipaccatīti veditabbaṃ. Tena panassa akusalakammena upahatattā vipāko na ciraṭṭhitiko hotīti. 5- Imasmiṃ sutte akusalapakkhova kathito. 9. Paṭhamamaraṇassatisuttavaṇṇanā [19] Navame nādiketi 6- evaṃnāmake gāme. Giñjakāvasatheti iṭṭhakāmaye pāsāde. Amatogadhāti nibbānogadhā, nibbānapatiṭṭhāti 7- attho. Bhāvetha noti bhāvetha nu. Maraṇassatinti maraṇassatikammaṭṭhānaṃ. Aho vatāti paṭṭhanatthe nipāto. @Footnote: 1 Sī. vadhāyopanīteti, cha.Ma. vadhāyanīteti 2 Sī. vadhāyunnīteti 3 cha.Ma. anupekkhati @ 4 cha. abhāve 5 cha.Ma. hoti 6 cha.Ma. nātiketi 7 ka. nibbānaṃ paviṭṭhātiThe Pali Atthakatha in Roman Character Volume 16 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=16&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2391&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2391&pagebreak=1#p107
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]