ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 109.

Pokkharaṇiyānāmakaṃ mahāvihāraṃ attano obhāsena pharitvā. Samanuññoti
samānaanuñño 1- samānacitto. Dovacassatāti dubbacabhāvo. Pāpamittatāti
lāmakamittatā. Imasmiṃ sutte parihāniyadhammāva kathitā. Dutiye aparihāniyadhammā
lokuttaramissakā kathitā.
                          3. Bhayasuttavaṇṇanā
      [23] Tatiye kāmarāgarattāyanti kāmarāgaratto ayaṃ. Chandarāgavinibaddhoti
chandarāgena vinibaddho. Bhayāti cittutrāsabhayā. Paṅkāti kilesapaṅkato. 2- Saṅgo
paṅko ca ubhayanti saṅgo paṅko ca idaṃpi ubhayaṃ. Ete kāmā pavuccanti,
yattha satto puthujjanoti yasmiṃ saṅge ca paṅke ca puthujjano satto laggo
laggito palibuddho. Upādāneti catubbidhe upādāne. Jātimaraṇasambhaveti jātiyā
ca maraṇassa ca sambhave paccayabhūte. Anupādā vimuccantīti anupādiyitvā vimuccanti.
Jātimaraṇasaṅkhayeti jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne, nibbānārammaṇāya
vimuttiyā vimuccantīti attho. Imasmiṃ ṭhāne vivaṭṭetvā arahattameva patto
esa bhikkhu. Idāni taṃ khīṇāsavaṃ thomento te khemappattātiādimāha. Tattha
khemappattāti khemabhāvaṃ pattā. Sukhinoti lokuttarasukhena sukhitā. Diṭṭhadhammābhi-
nibbutāti abbhantare kilesābhāvena diṭṭhadhammeyeva abhinibbutā. Imasmiṃ sutte
vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.
                        4. Himavantasuttavaṇṇanā
     [24] Catutthe padāleyyāti bhindeyya. Chavāyāti lāmikāya. Samādhissa
samāpattikusalo hotīti āhārasappāyautusappāyāni pariggahetvā samādhiṃ
samāpajjituṃ kusalo hoti cheko samattho paṭibalo. Samādhissa ṭhitikusaloti
samādhissa ṭhitiyaṃ kusalo, samādhiṃ ṭhapetuṃ sakkotīti attho. Samādhissa vuṭṭhānakusaloti
samādhissa vuṭṭhāne kusalo, yathāparicchedena vuṭṭhātuṃ sakkotīti attho.
@Footnote: 1 Ma. samānamanuñño  2 Ma. saṅgāti kilesasaṅgato



The Pali Atthakatha in Roman Character Volume 16 Page 109. http://84000.org/tipitaka/read/attha_page.php?book=16&page=109&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2437&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2437&pagebreak=1#p109


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]