ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 111.

Mahantabhāvaṃ gatena, mahantehi vā ariyasāvakehi gatena, paṭipannenāti attho.
Appamāṇenāti pharaṇaappamāṇatāya appamāṇena. Averenāti akusalaverapuggala-
verarahitena. Abyāpajjhenāti kodhadukkhavajjitena. Sabbametaṃ buddhānussaticittameva
sandhāya vuttaṃ. Paratopi eseva nayo. Visuddhidhammāti visujjhanasabhāvā. Imasmiṃpi
sutte cha anussatiṭṭhānāni missakāneva kathitānīti.
                        7. Paṭhamasamayasuttavaṇṇanā
     [27] Sattame manobhāvanīyassāti ettha manaṃ bhāveti vaḍḍhetīti manobhāvanīyo.
Dassanāyāti dassanatthaṃ. Nissaraṇanti nikkhamanaṃ vūpasamaṃ. 1- Dhammaṃ desetīti
kāmarāgapajahanatthāya asubhakammaṭṭhānaṃ katheti. Dutiyavārādīsu byāpādappahānāya
mettākammaṭṭhānaṃ, thīnamiddhappahānāya thīnamiddhavinodanakammaṭṭhānaṃ ālokasaññaṃ vā
viriyārambhavatthuādīnaṃ vā aññataraṃ, uddhaccakukkuccappahānāya samathakammaṭṭhānaṃ,
vicikicchāppahānāya tiṇṇaṃ ratanānaṃ guṇakathaṃ kathento dhammaṃ desetīti veditabbo.
Āgammāti ārabbha. Manasikarototi ārammaṇavasena citte karontassa. Anantarā
āsavānaṃ khayo hotīti anantarāyena āsavānaṃ khayo hoti.
                        8. Dutiyasamayasuttavaṇṇanā
     [28] Aṭṭhame maṇḍalamāḷeti bhojanasālāyaṃ. Cārittakilamathoti piṇḍapāta-
cariyāya uppannakilamatho. Bhattakilamathoti bhattadaratho. Vihārapacchāyāyanti
vihārapaccante chāyāya. Yadevassa divā samādhinimittaṃ manasikataṃ hotīti yaṃeva tassa
tato purimadivasabhāge samathanimittaṃ citte kataṃ hoti. Tadevassa tasmiṃ samaye
samudācaratīti taṃyeva etassa tasmiṃ samaye divāvihāre nisinnassa manodvāre
sañcarati. Ojaṭṭhāyīti ojāya ṭhito patiṭṭhito. Phāsukassa hotīti phāsukaṃ
assa hoti. Sammukhāti kathentassa sammukhaṭṭhāne. Sutanti sotena sutaṃ.
Paṭiggahitanti cittena paṭiggahitaṃ.
@Footnote: 1 cha.Ma. niggamanaṃ vūpasamanaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=16&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2485&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2485&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]