ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 114.

Eseva nayo. Satisampajaññāyāti satiyā ca ñāṇassa ca atthāya. Iti imasmiṃ
sutte satiñāṇāni missakāni kathitānīti.
                       10. Anuttariyasuttavaṇṇanā
     [30] Dasame uccāvacanti yaṅkiñci mahantakhuddakaṃ, uccanīcaṃ vā. Hīnanti
nihīnaṃ. Gammanti gāmavāsikānaṃ dassanaṃ. Pothujjanikanti puthujjanānaṃ santakaṃ.
Anariyanti na ariyaṃ na uttamaṃ na parisuddhaṃ. Anatthasañhitanti na atthasannissitaṃ.
Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na rāgādīnaṃ
virajjanatthāya. Na nirodhāyāti na rāgādīnaṃ appavattinirodhāya. Na upasamāyāti
na rāgādīnaṃ vūpasamatthāya. Na abhiññāyāti na abhijānanatthāya. Na sambodhāyāti
na sambodhisaṅakhātassa catumaggañāṇassa paṭivijjhanatthāya. Na nibbānāyāti na
nibbānassa sacchikiriyāya.
     Niviṭṭhasaddhoti patiṭṭhitasaddho. Niviṭṭhapemoti patiṭṭhitapemo. Ekantagatoti 1-
ekantaṃ gato, acalapattoti 2- attho. Abhippasannoti ativiya pasanno.
Etadānuttariyanti etaṃ anuttaraṃ. Hatthismimpi sikkhatīti hatthinimittaṃ
sikkhitabbaṃ hatthisippaṃ sikkhati. Sesapadesupi eseva nayo. Uccāvacanti
mahantakhuddakaṃ sippaṃ sikkhati.
     Upaṭṭhitā pāricariyeti pāricariyāya paccupaṭṭhitā. Bhāvayanti anussatinti
anuttaraṃ anussatiṃ bhāventi. Vivekapaṭisaññuttanti nibbānanissitaṃ katvā.
Khemanti nirupaddavaṃ. Amatagāminanti nibbānagāminaṃ, ariyamaggaṃ bhāventīti attho.
Appamāde pamuditāti satiyā avippavāsasaṅkhāte appamāde āmoditā pamoditā.
Nipakāti nepakkena samannāgatā. Sīlasaṃvutāti sīlena saṃvutā pihitā. Te ve
kālena paccantīti 3- te ve yuttappayuttakālena jānanti. Yattha dukkhaṃ nirujjhatīti
@Footnote: 1 Sī. ekantigatoti  2 ka. acalasaddhoti  3 Ma. paccenti



The Pali Atthakatha in Roman Character Volume 16 Page 114. http://84000.org/tipitaka/read/attha_page.php?book=16&page=114&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2556&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2556&pagebreak=1#p114


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]