ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 119.

"evarūpena kammena nibbattā"ti na dissanti. Sukkapakkhe kammānanti
vivaṭṭagāmikammānaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti. 1- Dasame
niculavaneti 2- mahāmucalindavane. Saddhammoti sāsanasaddhammo.
                       11. Dārukkhandhasuttavaṇṇanā
     [41] Ekādasame cetovasippattoti cittavasibhāvaṃ patto. Paṭhavītveva
adhimucceyyāti thaddhākāraṃ paṭhavīdhātūti sallakkheyya. Yaṃ nissāyāti yaṃ vijjamānaṃ
thaddhākāraṃ paṭhavīdhātuṃ nissāya amuṃ dārukkhandhaṃ paṭhavītveva adhimucceyya, sā
ettha paṭhavīdhātu atthīti. Iminā nayena sesapadānipi veditabbāni. Yatheva hi tasmiṃ
thaddhākārā paṭhavīdhātu atthi, evaṃ yūsākārā āpodhātu, uṇhākārā tejodhātu,
vitthambhanākārā vāyodhātu, rattavaṇṇamhi sare 3- padumapupphavaṇṇā subhadhātu,
pūtibhūte cuṇṇe ceva pheggupapaṭikāsu ca amanuññavaṇṇā asubhadhātu, taṃ
nissāyeva 4- amuṃ dārukkhandhaṃ asubhantveva adhimucceyya sallakkheyyāti. Imasmiṃ
sutte missakavihāro nāma kathito.
                        12. Nāgitasuttavaṇṇanā
     [42] Dvādasame gāmantavihāranti gāmantasenāsanavāsaṃ. 5- Samāhitaṃ
nisinnanti tasmiṃ gāmantasenāsane samādhiṃ appetvā nisinnaṃ. Idānimanti
idāni imaṃ. Samādhimhā cāvessatīti samādhito uṭṭhāpessati. Na attamano
homīti na sakamano homi. Pacalāyamānanti niddāyamānaṃ. Ekagganti 6- ekasabhāvaṃ,
ekaggatābhūtaṃ araññasaññaṃyeva citte karissatīti attho. Anurakkhissatīti
anuggaṇhissati. Avimuttaṃ vā cittaṃ vimocessatīti aññasmiṃ kāle
avimuttacittaṃ idāni pañcahi vimuttīhi vimocayissati. Riñcatīti 7- vajjeti
vissajjeti.
@Footnote: 1 cha.Ma. kathitaṃ  2 ka. veḷuvaneti  3 cha.Ma. sāre  4 cha.Ma. nissāya
@5 cha.Ma. gāmantavihārinti  gāmantasenāsanavāsiṃ  6 cha.Ma. ekattanti  7 Sī. cajati



The Pali Atthakatha in Roman Character Volume 16 Page 119. http://84000.org/tipitaka/read/attha_page.php?book=16&page=119&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2669&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2669&pagebreak=1#p119


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]