ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 127.

     Kaṭaggāhoti jayaggāho anaparādhaggāho hoti. Gharamesinoti gharāvāsaṃ
pariyesantassa vasamānassa vā. Cāgo puññaṃ pavaḍḍhatīti cāgoti saṅkhaṃ gataṃ
puññaṃ pavaḍḍhati. Cāgā puññanti vā pāṭho. Patiṭṭhitāti patiṭṭhitasaddhā nāma
sotāpannassa saddhā. Hirimanoti hirisampayuttacitto. Nirāmisaṃ sukhanti tīṇi
jhānāni nissāya uppajjanakasukhaṃ. Upekkhanti catutthajjhānupekkhaṃ. Āraddhaviriyoti
paripuṇṇapaggahitaviriyo. Jhānāni upasampajjāti cattāri jhānāni patvā. Ekodi
nipako satoti ekaggacitto kammassakatañāṇasatīhi ca samannāgato.
     Etaṃ 1- ñatvā yathābhūtanti etaṃ ettakaṃ kāraṇaṃ yathāsabhāvaṃ jānitvā.
Sabbasaṃyojanakkhayeti nibbāne. Sabbasoti sabbākārena. Anupādāyāti aggahetvā.
Sammā cittaṃ vimuccatīti idaṃ vuttaṃ hoti:- sabbasaṃyojanakkhayasaṅkhāte nibbāne
sabbato anupādiyitvā sammā hetunā nayena maggacittaṃ vimuccati. "evaṃ ñatvā
yathābhūtaṃ, sabbasaṃyojanakkhayan"tipi pāliṃ likhanti, 2- tassa etaṃ sabbasaṃyojanakkhaya-
saṅkhātaṃ nibbānaṃ yathābhūtaṃ ñatvāti attho. Purimapacchimehi pana saddhiṃ na ghaṭīyati.
     Tassa sammāvimuttassāti tassa sammāvimuttassa khīṇāsavassa. Ñāṇaṃ ce 3-
hotīti paccavekkhaṇañāṇaṃ hoti. Tādinoti taṃsaṇṭhitassa. Akuppāti akuppārammaṇattā
kuppakārakānaṃ 4- kilesānañca abhāvena akuppā. Vimuttīti maggavimuttipi
phalavimuttapi. Bhavasaññojanakkhayeti bhavasaṃyojanakkhayasaṅkhāte nibbāne bhavasaṃyojanānañca
khayante uppannā. 5-  Etaṃ kho paramaṃ ñāṇanti etaṃ maggaphalañāṇaṃ paramañāṇaṃ nāma.
Sukhamanuttaranti etadeva maggaphalasukhaṃ anuttarasukhaṃ nāma. Āṇaṇyamuttamanti sabbesaṃ
aṇaṇānaṃ khīṇāsavo uttamaaṇaṇo, tasmā arahattaphalaṃ āṇaṇyamuttamanti arahattaphalena
desanāya kūṭaṃ gaṇhi. Imasmiñca sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ
kathitanti.
@Footnote: 1 cha.Ma. evaṃ. evamuparipi  2 cha.Ma. pāḷiyaṃ likhitaṃ  3 cha.Ma. ayaṃ saddo na dissati
@4 cha.Ma. kuppakāraṇānaṃ  5 ka. uppannattā



The Pali Atthakatha in Roman Character Volume 16 Page 127. http://84000.org/tipitaka/read/attha_page.php?book=16&page=127&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2861&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2861&pagebreak=1#p127


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]