ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 128.

                        4. Mahācundasuttavaṇṇanā
     [46] Catutthe cetīsūti cetiraṭṭhe. Sañjātiyanti 1- evaṃnāmake nigame.
Mahācundoti dhammasenāpatissa kaniṭṭhabhātiko. Dhamme yogo anuyogo etesanti
dhammayogā. Dhammakathikānaṃ etaṃ nāmaṃ. Jhāyantīti jhāyī. Apasādentīti ghaṭṭenti
khipanti. 2- Jhāyantīti  cintenti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni.
Kiñhime jhāyantīti kinnāma ime jhāyanti. Kintime 3- jhāyantīti kimatthaṃ ime
jhāyanti. Kathañhime jhāyantīti kena kāraṇena ime jhāyanti. Amataṃ dhātuṃ kāyena phusitvā
viharantīti maraṇavirahitaṃ nibbānadhātuṃ sandhāya kammaṭṭhānaṃ gahetvā viharantā
anukkamena taṃ nāmakāyena phusitvā viharanti. Gambhīraatthapadanti guḷhaṃ paṭicchannaṃ
khandhadhātuāyatanādiatthaṃ. Paññāya ativijjha passantīti saha vipassanāya maggapaññāya
ativijjhitvā 4- passanti. Imasmiṃ pana atthe sammasanapaṭivedhapaññāpi
uggahaparipucchāpaññāpi vaṭṭatiyevāti.
                     5-6. Sandiṭṭhikasuttadvayavaṇṇanā
     [47-48] Pañcame santaṃ vā ajjhattanti niyakajjhatte vijjamānaṃ.
Lobhotiādīhi tīṇi akusalamūlāni dassitāni. Lobhadhammātiādīhi taṃsampayuttakadhammā.
Chaṭṭhe kāyasandosanti kāyadvārassa dussanakāraṇaṃ. 5- Sesapadadvayepi eseva nayo.
Imesu dvīsu suttesu paccavekkhaṇāva kathitā.
                         7. Khemasuttavaṇṇanā
     [49] Sattame vusitavāti vuṭṭhabrahmacariyavāso. Katakaraṇīyoti catūhi maggehi
kattabbaṃ katvā ṭhito. Ohitabhāroti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārañca
otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ pattoti attho.
@Footnote: 1 cha.Ma. sayaṃjātiyanti  2 cha.Ma. hiṃsanti  3 cha.Ma. kimime  4 cha.Ma. paṭivijjhitvā
@5 cha.Ma. dussanākāraṃ



The Pali Atthakatha in Roman Character Volume 16 Page 128. http://84000.org/tipitaka/read/attha_page.php?book=16&page=128&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2885&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2885&pagebreak=1#p128


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]