3. Chaḷabhijātisuttavaṇṇanā
[57] Tatiye chaḷābhijātiyoti 1- cha jātiyo. Tatridanti tatrāyaṃ. Luddāti
dāruṇā. Bhikkhū kaṇhādhimuttikāti 2- samaṇā nāmete. Ekasāṭakāti ekeneva
pilotikakhaṇḍena purato paṭicchādanakā. Akāmakassa bilaṃ olabheyyunti 3- satthe
gacchamāne goṇamhi mate gomaṃsamūlaṃ uppādanatthāya vibhajitvā khādamānā
ekassa gomaṃsaṃ anicchantasseva koṭṭhāsaṃ katvā "ayañca te khāditabbo, mūlañca
dātabban"ti taṃ koṭṭhāsasaṅkhātaṃ bilaṃ olabheyyuṃ, balakkārena hatthe ṭhapeyyunti
attho. Akkhettaññunāti abhijātipaññattiyā khettaṃ ajānantena. Taṃ suṇāhīti
taṃ mama paññattiṃ suṇāhi. Kaṇhābhijātikoti kāḷakajātiko. Kaṇhaṃ dhammaṃ
abhijāyatīti kaṇhasabhāvo hutvā jāyati nibbattati, kaṇhābhijātiyaṃ vā
jāyati. Nibbānaṃ abhijāyatīti nibbānaṃ pāpuṇāti, ariyabhūmisaṅkhātāya vā
nibbānajātiyā jāyati.
4. Āsavasuttavaṇṇanā
[58] Catutthe saṃvarā pahātabbāti saṃvarena pahātabbā. Sesesupi eseva
nayo. Idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisaṅkhā jānitvā, 4- paccavekkhitvāti
attho. Yonisoti upāyena pathena. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso
paṭisaṅkhāti veditabbā. Sā cāyaṃ "varaṃ bhikkhave tattāya ayosalākāya ādittāya
sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu
rūpesu anubyañjanaso nimittaggāho"tiādinā ādittapariyāyena 5- veditabbā.
Cakkhundriyasaṃvarasaṃvuto viharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ,
saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye
@Footnote: 1 cha.Ma. chaḷabhijātiyoti 2 cha.Ma. kaṇṭakavuttikāti 3 cha.Ma. olaggeyyunti
@4 cha.Ma. paṭisañjānitvā 5 saṃ. saḷā. 18/303/210 samuddavagga (syā)
The Pali Atthakatha in Roman Character Volume 16 Page 139.
http://84000.org/tipitaka/read/attha_page.php?book=16&page=139&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3132&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3132&pagebreak=1#p139