ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 152.

                         6. Samādhisuttavaṇṇanā
     [70] Chaṭṭhe na santenāti paccanīkakilesehi avūpasantena. Na paṇītenāti
na atappakena. Na paṭippassaddhiladdhenāti 1- kilesapaṭippassaddhiyā aladdhena
appattena. Na ekodibhāvādhigatenāti na ekaggabhāvaṃ upagatena.
                        7. Sakkhibhabbasuttavaṇṇanā
     [71] Sattame tatra tatrāti tasmiṃ tasmiṃ visese. Sakkhibhabbatanti paccakkhabhāvaṃ.
Āyataneti kāraṇe. Hānabhāgiyādayo visuddhimagge 2- saṃvaṇṇitā. Asakkaccakārīti na
sukatakārī na ādarakārī. Asappāyakārīti na sappāyakārī na upakārabhūtadhammakārī.
                          8. Balasuttavaṇṇanā
     [72] Aṭṭhame balatanti balabhāvaṃ thāmabhāvaṃ. Asātaccakārīti na satatakārī.
Sesaṃ heṭṭhā vuttanayameva.
                     9-10. Tajjhānasuttadvayavaṇṇanā
     [73-74] Navame na yathābhūtaṃ sammappaññāya sudiṭṭho hotīti vatthukāma-
kilesakāmesu ādīnavo na yathāsabhāvato jhānapaññāya sudiṭṭho hoti. Dasamaṃ
uttānatthamevāti.
                         Devatāvaggo sattamo
                         ---------------
@Footnote: 1 Sī. paṭippassaddhaladdhenāti  2 visuddhi. 1/110 kammaṭṭhānaggahaṇaniddesa



The Pali Atthakatha in Roman Character Volume 16 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=16&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3426&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3426&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]