ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 155.

Kosajjānupatitakāle viriyena paggahetabbaṃ nāma, nirassādagatakāle samādhinā
sampahaṃsitabbaṃ nāma, samappavattakāle bojjhaṅgupekkhāya ajjhupekkhitabbaṃ nāma.
                        2. Āvaraṇasuttavaṇṇanā
     [86] Dutiye kammāvaraṇatāyāti pañcahi ānantariyakammehi. Kilesāvaraṇatāyāti
niyatamicchādiṭṭhiyā. Vipākāvaraṇatāyāti akusalavipākapaṭisandhiyā vā kusalavipākepi
ahetukapaṭisandhiyā vāti.
                      4-5. Sussūsatisuttādivaṇṇanā
     [88-89] Catutthe anatthanti avaḍḍhiṃ. Atthaṃ riñcatīti vaḍḍhiatthaṃ chaḍḍeti.
Ananulomikāyāti sāsanassa ananulomikāya. Pañcame diṭṭhisampadanti sotāpattimaggaṃ.
                   8-11. Abhabbaṭṭhānasuttacatukkavaṇṇanā
     [92-95]  Aṭṭhame anāgamanīyavatthunti anupagantabbakāraṇaṃ, 1- pañcannaṃ verānaṃ
dvāsaṭṭhiyā ca diṭṭhigatānametaṃ adhivacanaṃ. Aṭṭhamaṃ bhavanti kāmāvacare aṭṭhamaṃ
paṭisandhiṃ. Navame kotuhalamaṅgalenāti diṭṭhasutamutamaṅgalena. Dasame sayaṃ katantiādīni
attadiṭṭhivasena vuttāni. Adhiccasamuppannanti ahetunibbattaṃ. Sesaṃ sabbattha
uttānamevāti.
                          Sītivaggo navamo.
                          -------------
@Footnote: 1 Sī. ananugantabbaṃ kāraṇaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 155. http://84000.org/tipitaka/read/attha_page.php?book=16&page=155&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3483&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3483&pagebreak=1#p155


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]