ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 184.

     Parihātabbāti 1- pariharitabbā. Ito hayanti ito 2- hi mātāpitito ayaṃ.
Āhutoti āgato. Sambhūtoti uppanno. Ayaṃ vuccati brāhmaṇa gahapataggīti ayaṃ
puttadārādigaṇo yasmā gahapati viya gehasāmiko viya hutvā aggati vicarati, tasmā
gahapataggīti vuccati. Attānanti cittaṃ. Damentīti indriyadamanena damenti.
Samentīti rāgādisamanena samenti. Tesaññeva parinibbāpanena parinibbāpenti.
Nikkhipitabboti yathā na vinassati, evaṃ ṭhapetabbo. Upavāyatanti upavāyatu. Evañca
pana vatvā brāhmaṇo sabbesaṃpi tesaṃ pāṇānaṃ jīvitaṃ datvā yaññasālaṃ  viddhaṃsetvā
satthusāsane opānabhūto ahosīti.
                      5-6. Saññāsuttadvayavaṇṇanā
     [48-49] Pañcame amatogadhāti nibbānapatiṭṭhā. Amatapariyosānāti nibbānāvasānā.
Chaṭṭhe methunadhammasamāpattiyāti methunadhammena samaṅgībhāvato. Nhārudaddulanti
nhārukhaṇḍaṃ nhāruvilekhanaṃ vā. Anusandatīti pavattati. Natthi me pubbāparaṃ visesoti
natthi mayhaṃ pubbena abhāvitakālena saddhiṃ aparaṃ bhāvitakāle viseso. Lokacittesūti
tidhātukalokasannivāsasaṅkhātesu lokacittesu. Āsalyeti ālasikabhāve. Vissaṭṭhiyeti
vissaṭṭhabhāve. 3- Ananuyogeti yogassa ananuyuñjane. Ahaṃkāramamaṃkāramānāpagatanti
ahaṃkāradiṭṭhito ca mamaṃkārataṇhāto ca navavidhamānato ca apagataṃ. Vidhāsamatikkantanti tisso
vidhā atikkantaṃ. Santanti tappaccanīkakilesehi santaṃ. Suvimuttanti pañcahi
vimuttīhi suṭṭhu vimuttaṃ.
                         7. Methunasuttavaṇṇanā
     [50] Sattame upasaṅkamīti bhuttapātarāso dāsakammakaraparivuto upasaṅkami.
Bhavaṃpi noti bhavaṃpi nu. Brahmacārī paṭijānātīti "ahaṃ brahmacārī"ti evaṃ
@Footnote: 1 cha.Ma. pahātabbāti  2 cha.Ma. atohayanti ato  3 cha.Ma. ālasyeti ālasiyabhāve



The Pali Atthakatha in Roman Character Volume 16 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=16&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4096&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4096&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]