ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 194.

Anupassantoti attho. Nirodhānupassimhipi eseva nayo. Nirodhopi hi khayanirodho
accantanirodhoti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati
vossaggo. So ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha
pariccāgavossaggoti vipassanā. Sā hi tadaṅgavasena kilese ca khandhe ca vossajjati.
Pakkhandanavossaggoti maggo. So hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi
vā kāraṇehi so vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato
nibbāne ca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo.
Nirodhāya nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayaṃ cetaṃ
magge sameti. Tadubhayasamaṅgī puggalo imāya paṭinissaggānupassanāya samannāgatattā
paṭinissaggānupassī nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Na kiñci loke upādiyatīti
kiñci ekaṃpi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati.
Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaṃyeva
parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa
paccavekkhaṇā dassitā. Iti bhagavā saṅkhittena khīṇāsavassa pubbabhāgapaṭipadaṃ pucchito
saṅkhitteneva kathesi. Idaṃ pana suttaṃ therassa ovādopi ahosi vipassanāpi. So
imasmiṃyeva sutte vipassanaṃ vaḍḍhetvā arahattaṃ pattoti.
                         9. Mettasuttavaṇṇanā
    [62] Navame mā bhikkhave puññānaṃ bhāyitthāti puññāni karontā tesaṃ
mā bhāyittha. Mettacittaṃ bhāvesinti tikacatukkajjhānikāya mettāya sampayuttaṃ
paṇītaṃ katvā cittaṃ bhāvesinti dasseti. Saṃvaṭṭamāne sudāhanti 1- saṃvaṭṭamāne sudaṃ
ahaṃ. Saṃvaṭṭamāneti jhāyamāne vinassiyamāne. 2- Dhammikoti dasakusaladhammasamannāgato.
Dhammarājāti idamassa 3- vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti
@Footnote: 1 Sī.,Ma. saṃvaṭṭamānassudāhanti  2 Ma. vinassane, cha. vipajjamāne  3 cha.Ma. tasseva



The Pali Atthakatha in Roman Character Volume 16 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=16&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4323&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4323&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]