ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 260.

Attho. Madanīyoti mānamadapurisamadajanano. Indriyāni okkhipīti "asāruppaṃ imā
devatā karontī"ti indriyāni heṭṭhā khipi, na akkhīni ummiletvā olokesi.
Na khvayyo  anuruddho sādiyatīti "mayaṃ naccāma gāyāma, ayyo pana anuruddho
na kho sādiyati, akkhīni ummiletvā na oloketi, kiṃ mayaṃ naccitvā vā gāyitvā
vā karissāmā"ti tattheva antaradhāyiṃsu. Yena bhagavā tenupasaṅkamīti tāsaṃ devatānaṃ
ānubhāvaṃ disvā "katihi nu kho dhammehi samannāgato mātugāmo manāpakāyike
devaloke nibbattatī"ti imamatthaṃ pucchituṃ upasaṅkami.
                     9-10. Idhalokikasuttadvayavaṇṇanā
     [49-50] Navame ayaṃsa loko 1- āraddho hotīti ayamassa loko idhaloke
karaṇakammatthāya 2- viriyassa āraddhattā paripuṇṇattā āraddho hoti paripuṇṇo.
Soḷasākārasampannāti sutte vuttehi aṭṭhahi, aṭṭhakathāsu 3- aṭṭhahīti soḷasahi
ākārehi samannāgatā, yāni vā 4- aṭṭhaṅgāni paraṃpi tesu samādapetīti evaṃpi
soḷasākārasampannāti eke. Saddhāsīlacāgapaññā 5- panettha missikā kathitā. Dasamaṃ
bhikkhusaṃghassa kathitaṃ. Sabbasuttesu pana yaṃ na vuttaṃ, taṃ heṭṭhā āgatanayattā
uttānatthamevāti.
                        Uposathavaggo pañcamo.
                        Paṭhamapaṇṇāsako niṭṭhito.
                        ----------------
@Footnote: 1 cha.Ma. ayaṃ loko  2 Sī. loko karaṇamattāya āraddhattā, cha.Ma. loko idha loke
@karaṇamattāya āraddhattā  3 cha.Ma. kathāsu   4 Sī.,Ma. yāni tassā  5 cha. saddhāsīlapaññā



The Pali Atthakatha in Roman Character Volume 16 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=16&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5839&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5839&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]