ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 284.

                      10. Sammāvattanasuttavaṇṇanā
     [90] Dasame paccekaṭṭhāneti adhipatiṭṭhāne jeṭṭhakaṭṭhāne. Tañhi jeṭṭhakaṃ
katvā kiñci saṃghakammaṃ kātuṃ na labhati. Na ca tena mūlena vuṭṭhāpetabbanti 1-
taṃ mūlaṃ katvā abbhānavuṭṭhānakammaṃ 2- kātuṃ na labhati. Sesaṃ sabbattha
uttānatthamevāti.
                          Sativaggo navamo.
                         --------------
                         10. 5. Sāmaññavagga
     [91] Ito paraṃ athakho bojjhā upāsikātiādīsu bojjhā upāsikā, sirimā
upāsikā, padumā upāsikā, sudhammā 3- upāsikā, manujā upāsikā, uttarā
upāsikā, muttā upāsikā, khemā upāsikā, rucī upāsikā, cundī rājakumārī,
bimbī upāsikā, sumanā rājakumārī, mallikā devī, tissā upāsikā tissamātā 4-
upāsikā, soṇā upāsikā, soṇāya mātā upāsikā, kāṇā upāsikā,
kāṇamātā upāsikā, uttarā nandamātā, visākhā migāramātā, khujjuttarā
upāsikā, sāmāvatī upāsikā, suppavāsā koliyadhītā, suppiyā upāsikā,
nakulamātā gahapatānīti imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgataṃ uposathakammameva kathitaṃ.
Icchantena vitthāretvā kathetabbaṃ. Sesaṃ sabbattha uttānatthamevāti.
                  Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya.
                      Aṭṭhakanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. vuṭṭhāpetabboti  2 cha.Ma. abbhānakammaṃ
@3 cha.Ma. sutanā  4 Sī. tissāya mātā



The Pali Atthakatha in Roman Character Volume 16 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=16&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6384&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6384&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]