บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3) Page 29.
Padhāniyo, padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṃghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaviriyaṃ ijjhati. Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipākiniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko 1- hi sītabhīruko hoti, accuṇhaggahaṇiko uṇhabhīruko, tesaṃ padhānaṃ na ijjhati, majjhimaggahaṇikassa ijjhati. Tenāha majjhimāya padhānakkhamāyāti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya. Etena paññāsalakkhaṇapariggāhakaṃ udayavayañāṇaṃ 2- vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati. 4. Samayasuttavaṇṇanā [54] Catutthe padhānāyāti viriyakaraṇatthāya. Na sukaraṃ uñchena paggahena yāpetunti na sakkā honti pattaṃ gahetvā uñchācariyāya yāpetuṃ imasmiṃpi sutte vaṭṭavivaṭṭameva kathitaṃ. @Footnote: 1 cha.Ma. atisītalaggahaṇiko 2 cha.Ma. udayabbayañāṇaṃThe Pali Atthakatha in Roman Character Volume 16 Page 29. http://84000.org/tipitaka/read/attha_page.php?book=16&page=29&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=646&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=646&pagebreak=1#p29
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]