ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 308.

Antoparitāpanakilesānaṃ 1- abhāvena nibbutā. Tiṇṇāti kāme 2- tiṇṇā. Pāragatāti
kāmapāraṃ gatā. Tadaṅgenāti tena jhānaṅgena. Ettha kāmā nirujjhantīti ettha
paṭhamajjhāne kāmā nirujjhanti. Te cāti ye paṭhamajjhānaṃ samāpajjanti, te
kāme nirodhetvā nirodhetvā viharanti nāma. Pañjalikoti paggahitaañjaliko hutvā.
Payirupāseyyāti upaṭṭhāpeyya. Iminā upāyena sabbattha attho veditabbo.
                       3. Nibbānasukhasuttavaṇṇanā
     [34] Tatiye udāyīti loḷudāyitthero. 3- Etadeva khvetthāti etadeva kho
ettha. Kāmasahagatāti kāmanissitā. Samudācarantīti manodvāre sañcaranti. Ābādhāyāti
ābādhanāya pīḷanāya. Pariyāyenāti kāraṇena. Evaṃ sabbavāresu attho veditabbo.
Imasmiṃ sutte avedayitasukhaṃ nāma kathitaṃ.
                       4. Gāvīupamāsuttavaṇṇanā
     [35] Catutthe pabbateyyāti pabbatacārinī. Na suppatiṭṭhitaṃ patiṭṭhāpetvāti
yathā suppatiṭṭhitaṃ 4- hoti, evaṃ na patiṭṭhāpetvā. Taṃ nimittanti taṃ paṭhamajjhāna-
saṅkhātaṃ nimittaṃ. Na svādhiṭṭhitaṃ adhiṭṭhātīti yathā suṭṭhu adhiṭṭhitaṃ hoti, na evaṃ
adhiṭṭhāti. Anabhihiṃsamānoti anasādhento. 5- Mudu cittaṃ hoti kammaniyanti 6- yathā
vipassanācittaṃ lokuttaramaggakkhaṇe mudu kammakkhamaṃ kammayoggaṃ hoti, evamassa
abhiññāpādakaṃ catutthajjhānacittaṃ mudukaṃ hoti kammaññaṃ. Appamāṇo samādhīti
catubrahmavihārasamādhipi maggaphalasamādhipi appamāṇo samādhi nāma, idha pana
"appamāṇaṃ appamāṇārammaṇan"ti iminā pariyāyena suppaguṇasamādhi appamāṇa-
samādhīti daṭṭhabbo. So appamāṇena samādhinā subhāvitenāti imasmiṃ ṭhāne ayaṃ
@Footnote: 1 cha.Ma. attaparitāpanakilesānaṃ  2 cha.Ma. kāmato  3 cha.Ma. lāḷudāyitthero
@4 cha.Ma. suppatiṭṭhitā  5 cha.Ma. apothento aviheṭhento  6 cha.Ma. kammaññanti



The Pali Atthakatha in Roman Character Volume 16 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=16&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6935&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6935&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]