ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 320.

                       9. Santavimokkhasuttavaṇṇanā
     [9] Navame santāti ārammaṇasantatāyapi aṅgasantatāyapi santā. Vimokkhāti
paccanīkadhammehi vimuttattā ārammaṇe ca nirāsaṅgabhāvena 1- suṭṭhu muttattā
evaṃladdhanāmā. Atikkamma rūpeti rūpajjhānāni atikkamitvā pavattā. Sesaṃ sabbattha
uttānatthamevāti.
                         Ānisaṃsavaggo paṭhamo.
                         ---------------
                            2. Nāthavagga
                        1. Senāsanasuttavaṇṇanā
     [11] Dutiyassa paṭhame pañcaṅgasamannāgatoti pañcahi guṇaṅgehi samannāgato.
Nātidūraṃ hoti nāccāsannanti yañhi atidūraṃ hoti, piṇḍāya caritvā tattha
gacchantassa kāyacittadaratho hoti, tato anuppannaṃ vā samādhiṃ uppādetuṃ uppannaṃ
vā thiraṃ kātuṃ na sakkoti. Accāsannaṃ bahujanākiṇṇaṃ hoti. Cattāḷīsausabha-
matte pana padese tadubhayadosavimuttañca 2- gamanāgamanasampannaṃ nāma hoti. Divā
appakiṇṇanti divasabhāge mahājanena anākiṇṇaṃ.
                        2. Pañcaṅgasuttavaṇṇanā
     [12] Dutiye kevalīti kevalehi sakalehi guṇehi samannāgato. Vusitavāti vuttha-
brahmacariyavāso. Asekkhenāti asekhadhammapariyāpannena lokuttarena. Sīlakkhandhenāti
sīlarāsinā. Vimuttikkhandhenāti ettha ṭhapetvā sīlādayo tayo sesā phaladhammā
vimutti nāma, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.
@Footnote: 1 ka.,Ma. nirāsaṅkabhāvena     2 cha.Ma. padese vasataṃ dūrāsannadosavimuttaṃ ca



The Pali Atthakatha in Roman Character Volume 16 Page 320. http://84000.org/tipitaka/read/attha_page.php?book=16&page=320&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7190&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7190&pagebreak=1#p320


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]