ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 321.

                      3-4. Saṃyojanasuttādivaṇṇanā
      [13-14] Tatiye orambhāgiyānīti heṭṭhābhāgiyāni. Uddhambhāgiyānīti upari
bhāgiyāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Catutthe khīlavinibandhā pañcakanipāte
vitthāritāyeva. Ārohapariṇāhenāti dīghathulattena. 1-
                        5. Appamādasuttavaṇṇanā
     [15] Pañcame evameva khoti yathā sabbasattānaṃ sammāsambuddho aggo,
evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova,
kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmikā.
Kathamesa tesaṃ aggoti? paṭilābhakaṭṭhena. 2- Appamādena hi te paṭilabbhanti, tasmā
So tesaṃ aggo. Tena vuttaṃ sabbe te appamādamūlakāti.
     Jaṅgalānanti 3- paṭhavītalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni.
Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhamakkhāyati.
Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti 4- attho.
Vissikanti sumanapupphaṃ. Idaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya
ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ katvā surabhipupphāni 5- āharāpetvā
ekassa gabbhassa 6- majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhiṃ
katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ bahi vītināmetvā
dvāraṃ vivaritvā pavisantassa sabbappaṭhamaṃ sumanapupphagandho ghānaṃ pahari, so
mahātalasmiññeva mahācetiyābhimukho nipajjitvā "vissikaṃ tesaṃ agganti kathentena
sukathitaṃ sammāsambuddhenā"ti cetiyaṃ vandi. Khuddarājānoti 7- khuddakarājāno.
Kūṭarājānotipi pāṭho.
@Footnote: 1 cha.Ma. dīghaputhulantena  2 cha.Ma. paṭilābhakattena  3 Sī. jaṅgamānanti
@4 cha.Ma. na guṇaggenāti  5 cha.Ma. sugandhapupphāni
@6 cha.Ma. samuggassa  7 Sī. kuḍḍarājānotipi



The Pali Atthakatha in Roman Character Volume 16 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=16&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7211&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7211&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]