ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 332.

Hi adhivacanāni vuccanti tesaṃ tesaṃ padabhūtāya desanāya padaṭṭhānattā. 1- Atītā
budadhāpi hi eteva dhamme kathayiṃsu, anāgatāpi  eteva kathayissanti. Tasmā khandhādayo
adhimuttipadāni nāma. Tesaṃ adhimuttipadānaṃ. Athavā bhūtamatthaṃ abhibhavitvā yathāsabhāvato
agahetvā vattanato adhimuttiyo diṭṭhiyo vuccanti, adhimuttīnaṃ padāni
adhimuttipadāni, diṭṭhidīpakāni vacanānīti attho. Tesaṃ adhimuttipadānaṃ
diṭṭhivohārānaṃ. Abhiññā sacchikiriyāyāti jānitvā paccakkhakaraṇatthāya. Visāradoti
ñāṇasomanassappatto. Tatthāti tesu dhammesu. Tesaṃ tesaṃ tathā tathā dhammaṃ desetunti
tesaṃ tesaṃ diṭṭhigatikānaṃ vā itaresaṃ vā āsayaṃ ñatvā tathā tathā dhammaṃ desetuṃ. Hīnaṃ
vā hīnanti ñassatīti hīnaṃ vā dhammaṃ "hīno dhammo"ti jānissati. 2- Ñātayyanti
ñātabbaṃ. Diṭṭhayyanti daṭṭhabbaṃ. Sacchikatayyanti sacchikattabbaṃ. 2- Tattha tattha
yathābhūtañāṇanti tesu tesu dhammesu yathāsabhāvañāṇaṃ. Iminā sabbaññutañāṇaṃ dasseti.
Evaṃ sabbaññutañāṇaṃ dassetvā puna dasabalañāṇaṃ dassento dasayimānītiādimāha.
Dasabalañāṇampi hi tattha tattha yathābhūtañāṇamevāti.
                         3. Kāyasuttavaṇṇanā
     [23] Tatiye āpanno hoti kañcideva desanti 3- kañci āpattikoṭṭhāsaṃ
āpanno hoti. Anuviccāti anupavisitvā pariyogāhetvā. Kāyaduccaritanti tividha-
kāyaduccaritaṃ. Vacīduccaritanti catubbidhavacīduccaritaṃ. Pāpikā issāti lāmikā
ussayyā. Paññāya disvā disvāti saha vipassanāya maggapaññāya passitvā passitvā
pahātabbā. Ijjhatīti samijjhati sampajjati. 4- Upavāsassāti nissāya upasaṅkamitvā
vasantassa. Abhibhuyyāti ajjhottharitvā madditvā. Iriyatīti vattati. Imasmiṃ
sutte saha vipassanāya maggo kathito.
@Footnote: 1 Sī. tesaṃ tesaṃ dassanabhūtāya desanāya padhānattā, cha.Ma. tesaṃ ye padabhūtā desanāya
@padaṭṭhānattā  2-2  cha.Ma. ñāteyyanti ñātabbaṃ. daṭṭheyyanti
@daṭṭhabbaṃ. sacchikareyyanti sacchikātabbaṃ  3 Ma. kiñci desanti  4 cha.Ma. ayaṃ pāṭho
@na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 332. http://84000.org/tipitaka/read/attha_page.php?book=16&page=332&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7457&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7457&pagebreak=1#p332


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]