ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 333.

                        4. Mahācundasuttavaṇṇanā
     [24] Catutthe jānāmimaṃ dhammanti iminā ñāṇadassanākāro 1- vutto.
Bhāvitakāyomhītiādīhi ca bhāvanāvārassa. 2- Tatiyavāre dvepi vādā ekato vuttā,
tayopi cete arahattameva paṭijānanti. Aḍḍhavādaṃ vadeyyāti aḍḍhohamasmīti vādaṃ
vadeyya. Upanīhātunti nīharitvā dātuṃ.
                         5. Kasiṇasuttavaṇṇanā
     [25] Pañcame sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena
adhiṭṭhānaṭṭhena vā āyatanānīti 3- kasiṇāyatanāni. Uddhanti uparigaganatalābhimukhaṃ.
Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalaṃ viya samantā paricchinditvā.
Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, 4- ekacco adho, ekacco samantato. Tena
tenevākārena 5- evaṃ sampasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ "paṭhavīkasiṇameko
sañjānāti uddhaṃ adho tiriyan"ti. Advayanti idampana ekassa aññabhāvānupagamanatthaṃ
vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva
paṭhavīkasiṇaṃ paṭhavīkasiṇameva hoti. Natthi tassa 6- añño kasiṇasambhedoti. Eseva nayo
sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto
sakalameva pharati, na "ayamassa ādi, idammajjhan"ti pamāṇaṃ gaṇhāti. Viññāṇakasiṇanti
cettha kasiṇugghāṭimākāseva 7- pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse,
kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha
saṅkhepo, kammaṭṭhānabhāvanānayena panetāni paṭhavīkasiṇādīni vitthārato visuddhimagge 8-
vuttāneva.
@Footnote: 1 cha.Ma. ñāṇavādassa vadanākāro  2 Sī. bhāvitassa, cha.Ma. bhāvanāvādassa
@3 Sī.,Ma. āyatanāni  4 Sī. uddhameva pasāreti, Ma. uddhameva jānāti  5 cha.Ma. tena tena
@vā kāraṇena  6 Sī. idaṃ tassa  7 cha.Ma. kasiṇugghāṭimākāse
@8 visuddhi. 1/148 paṭhavīkasiṇaniddesa, visuddhi. 1/217 sesakasiṇaniddesa:
@āpokasiṇakathā (syā)



The Pali Atthakatha in Roman Character Volume 16 Page 333. http://84000.org/tipitaka/read/attha_page.php?book=16&page=333&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=7482&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=7482&pagebreak=1#p333


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]