ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 361.

                       9. Āghātavatthusuttavaṇṇanā
     [79] Navame aṭṭhāneti akāraṇe. Sacittakappavattiyañhi "anatthaṃ me acarī"ti-
ādikāraṇaṃ bhaveyya, khāṇupāsāṇādīsu vā natthi. Tasmā tattha āghāto aṭṭhāne
āghāto nāma. Sesaṃ sabbattha uttānatthamevāti.
                         Ākaṅkhavaggo tatiyo.
                         ---------------
                          9. 4. Theravagga
                       1-3. Vāhanasuttādivaṇṇanā
     [81-83] Catutthassa paṭhame vimariyādikatenāti kilesamariyādaṃ bhinditvā
vimariyādaṃ katena. Dutiyaṃ uttānatthameva.  tatiye no ca payirupāsitāti na upaṭṭhāti.
                        4. Byākaraṇasuttavaṇṇanā
     [84] Catutthe jhāyī samāpattikusaloti jhānehi ca sampanno samāpattiyañca cheko.
Iriṇanti tucchabhāvaṃ. Vicinanti guṇavicinataṃ 1- nigguṇabhāvaṃ. Athavā iriṇasaṅkhātaṃ
mahāaraññaṃ vicinasaṅkhātaṃ 2- mahāgahanañca āpanno viya hoti. Anayanti avaḍḍhiṃ.
Byasananti vināsaṃ. Anayabyasananti  avaḍḍhivināsaṃ. Kiṃ nu khoti kena kāraṇena.
                       5-6. Katthīsuttādivaṇṇanā
     [85-86] Pañcame katthī hoti vikatthīti katthanasīlo hoti vikatthanasīlo,
vivaṭaṃ katvā katheti. 3- Na santatakārīti na satatakārī. Chaṭṭhe adhimānikoti anadhigate
adhigatamānena samannāgato. Adhimānasaccoti adhigatamānameva saccato vadati.
@Footnote: 1 Sī. pivinanti guṇavivittakaṃ  2 Sī. vipinasaṅkhātaṃ  3 Sī. kathanasīlo vivaṭaṃ katheti,
@Ma. kathanasīlo vivaṭaṃ katvā katheti



The Pali Atthakatha in Roman Character Volume 16 Page 361. http://84000.org/tipitaka/read/attha_page.php?book=16&page=361&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8122&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8122&pagebreak=1#p361


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]