ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 371.

     Vaṅkakanti kumārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ, ghaṭikanti dīghadaṇḍakena
rassadaṇḍāya 1- paharaṇakīḷaṃ. Mokkhacikanti samparivattakakīḷaṃ, ākāse daṇḍakaṃ gahetvā
bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷanti vuttaṃ hoti.
Ciṅgulikanti 2- tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ
vuccati paṇṇanāḷi, tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti
khuddakadhanumeva.
     Idha kho pana voti ettha voti nipātamattaṃ, idha kho panāti attho.
Iṅgha tvaṃ upāli saṃghe viharāhīti ettha iṅghāti codanatthe nipāto. Tena theraṃ
saṃghamajjhe vihāratthāya codeti, nāssa araññavāsaṃ anujānāti. Kasmā? arañña-
senāsane vasato kirassa vāsadhurameva pūrissati, na ganthadhuraṃ. Saṃghamajjhe vasanto
pana dvepi dhurāni pūretvā arahattaṃ pāpuṇissati, vinayapiṭake ca pāmokkho bhavissati.
Athassāhaṃ parisamajjhe pubbapatthanaṃ pubbābhinīhāraṃ kathetvā imaṃ bhikkhuṃ vinayadharānaṃ
aggaṭṭhāne ṭhapessāmīti imamatthaṃ passamāno satthā therassa araññavāsaṃ nānujānīti.
Dasamaṃ uttānatthamevāti.
                         Upālivaggo pañcamo.
                        Dutiyapaṇṇāsako niṭṭhito.
                         ---------------
@Footnote: 1 cha.Ma. rassadaṇḍakaṃ  2 cha.Ma. ciṅgulakanti



The Pali Atthakatha in Roman Character Volume 16 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=16&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8351&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8351&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]