ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 375.

                         4. Ajitasuttavaṇṇanā
     [116] Catutthe ajitoti 1- evaṃnāmako. Cittaṭṭhānasatānīti cittuppādasatāni.
Yehīti yehi cittaṭṭhānasatehi anuyuñjiyamānā. Upāraddhāva jānanti upāraddhasmāti
viraddhā niggahitā evaṃ jānanti "viraddhā mayaṃ, niggahitā mayaṃ, āropito no
doso"ti. Paṇḍitavatthūnīti paṇḍitabhāvatthāya kāraṇāni.
                        5. Saṅgāravasuttavaṇṇanā
     [117-118] Pañcame orimaṃ tīranti lokiyaṃ orimatīraṃ. Pārimaṃ tīranti
lokuttaraṃ pārimatīraṃ. Pāragāminoti nibbānagāmino. Tīramevānudhāvatīti sakkāyadiṭṭhi-
tīraṃyeva anudhāvati. Dhamme dhammānuvattinoti sammā akkhāte navavidhe lokuttaradhamme
anudhammavattino, tassa dhammassānucchavikāya sahasīlāya pubbabhāgapaṭipattiyā pavattamānā.
Maccudheyyaṃ suduttaranti maccuno ṭhānabhūtaṃ tebhūmikavaṭṭaṃ suduttaraṃ taritvā.
Pāramessantīti nibbānaṃ pāpuṇissanti.
     Okā anokamāgammāti vaṭṭato vivaṭṭaṃ āgamma. Viveke yattha dūramanti yasmiṃ
kāyacittaupadhiviveke durabhiramaṃ, tatrābhiratimiccheyya. Hitvā kāmeti duvidhepi
kāme pahāya. Akiñcanoti nippalibodho. Ādānapaṭinissaggeti gahaṇapaṭinissagga-
saṅkhāte  nibbāne. Anupādāya ye ratāti catūhi upādānehi kiñcipi anupādiyitvā
ye abhiratā. Parinibbutāti te apaccayaparinibbānena parinibbutā nāmāti veditabbā.
Chaṭṭhaṃ bhikkhūnaṃ desitaṃ.
                    7-8. Paccorohaṇisuttadvayavaṇṇanā
     [119-120] Sattame paccorohaṇīti pāpassa paccotāraṇaṃ. 2- Pattharitvāti
santharitvā. Antarā ca velaṃ antarā ca agyāgāranti vālikārāsissa ca aggi-
agārassa ca antare. Aṭṭhamaṃ bhikkhusaṃghassa desitaṃ. Sesaṃ sabbattha uttānatthamevāti.
                       Paccorohaṇivaggo dutiyo.
@Footnote: 1 ka. ājinoti  2 cha.Ma. paccorohaṇaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 375. http://84000.org/tipitaka/read/attha_page.php?book=16&page=375&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8435&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8435&pagebreak=1#p375


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]