ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 382.

                        Ekādasakanipātavaṇṇanā
                           1. Nissayavagga
                      1-6. Kimatthiyasuttādivaṇṇanā
     [1-6] Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañhettha
ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe
sikkhāpaccakkhānaṃ adhikaṃ.
                     7-8. Paṭhamasaññāsuttādivaṇṇanā
     [7-8] Sattame atthena atthoti atthena saddhiṃ attho. Byañjanena byañjananti
byañjanena  saddhiṃ byañjanaṃ. Saṃsandissatīti pavattissati. 1- Samessatīti samānaṃ
bhavissati. Na viggayhissatīti na virujjhissati. 2- Aggapadasminti nibbāne.
Aṭṭhame paccavekkhaṇā kathitā.
                         9. Saddhasuttavaṇṇanā
     [9] Navame doṇiyā baddhoti yavasassadoṇiyā samīpe baddho. Anantaraṃ 3-
karitvāti abbhantare katvā. Jhāyatīti cinteti. Pajjhāyatīti ito cito ca nānap-
pakārakajjhānaṃ jhāyati. 4- Nijjhāyatīti nirantaravasena nibaddhaṃ jhāyati. Paṭhavimpi nissāya
jhāyatīti samāpattiyaṃ sanikantikavasenetaṃ vuttaṃ. Samāpattiyañhi sanikantikattā esa
khaḷuṅko nāma kato. Āpādīsupi eseva nayo.
     Kathañca sandha 5- ājānīyajhāyitaṃ hotīti kathaṃ kāraṇākāraṇaṃ jānantassa
sindhavassa jhāyitaṃ hoti. Yathā iṇantiādīsu iṇasadisaṃ bandhanasadisaṃ dhanajānisadisaṃ
kalisaṅkhātamahāparādhasadisañca katvā attano abhimukhassa patodassa ajjhoharaṇasaṅkhātaṃ
@Footnote: 1 cha.Ma. sampavattissati  2 cha.Ma. na virajjhissati
@3 cha.Ma. antaraṃ  4 cha.Ma. nānappakārakaṃ jhāyati  5 cha.Ma. saddha



The Pali Atthakatha in Roman Character Volume 16 Page 382. http://84000.org/tipitaka/read/attha_page.php?book=16&page=382&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8555&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8555&pagebreak=1#p382


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]