ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 384.

                           2. Anussativagga
                     1-2. Mahānāmasuttadvayavaṇṇanā
     [11-12] Dutiyassa paṭhame nānāvihārehi viharatanti gihīnaṃ nibaddho eko
vihāro nāma natthi, tasmā amhākaṃ anibaddhavihārena viharantānaṃ kena vihārena
katarena nibaddhavihārena vihātabbanti pucchati. Ārādhakoti sampādako paripūrako.
Dhammasotasamāpanno buddhānussatiṃ bhāvetīti dhammasotasamāpanno hutvā buddhānussatiṃ
bhāveti. Dutiye gilānā vuṭṭhitoti gilāno  hutvā vuṭṭhito.
                         3. Nandiyasuttavaṇṇanā
     [13] Tatiye kalyāṇamitteti sumitte. Evamettha kalyāṇamittavasena saṃghānussati
kathitā. Kabaḷīkārabhakkhānanti 1- kāmāvacaradevānaṃ. Asamayavimuttoti asamayavimuttiyā
vimutto khīṇāsavo.
                         4. Subhūtisuttavaṇṇanā
     [14] Catutthe ko nāma ayaṃ subhūti bhikkhūti jānantopi satthā kathāsamuṭṭhāpanatthaṃ
pucchati. Saddhassa 2- upāsakassa puttoti anāthapiṇḍikaṃ sandhāyāha. Anāthapiṇḍikassa
hi so 3- putto attano cūḷapitu santike pabbajito, atha naṃ subhūtitthero ādāya
satthu santikaṃ agamāsi. Saddhāpadānesūti saddhānaṃ puggalānaṃ apadānesu lakkhaṇesu.
                         5. Mettasuttavaṇṇanā
     [15] Pañcame sukhaṃ supatīti yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ
supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ okkamantopi samāpattiṃ samāpanno
viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhamānā samparivattantā
@Footnote: 1 cha.Ma. kabaḷīkārāhārabhakkhānanti  2 cha.Ma. sudattassa  3 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=16&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8597&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8597&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]