![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3) Page 4.
![]() |
![]() |
2. Balavagga 1. Ananussutasuttavaṇṇanā [11] Dutiyassa paṭhame pubbāhaṃ bhikkhave ananussutesu dhammesūti ahaṃ bhikkhave pubbe ananussutesu dhammesu catusaccadhammesu. Abhiññāvosānapāramippatto paṭijānāmīti catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa karaṇena abhijānitvā vosānapāramiṃ sabbesaṃ kiccānaṃ niṭṭhitattā katakiccabhāvaṃ pāraṃ patto paṭijānāmīti mahābodhipallaṅke attano āgamanīyaguṇaṃ dasseti. Tathāgatassāti aṭṭhahi kāraṇehi tathāgatassa. Tathāgatabalānīti yathā tehi gantabbaṃ, tatheva gatāni pavattāni ñāṇabalāni. Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ. Sīhanādanti abhītanādaṃ. Brahmacakkanti seṭṭhacakkaṃ. Pavattetīti katheti. 1- 2. Kūṭasuttavaṇṇanā [12] Dutiye sekhabalānīti sekhānaṃ ñāṇabalāni. Agganti uttamaṃ. Sesabalāni gopānasiyo kūṭaṃ viya saṅgaṇhātīti saṅgāhikaṃ. Tāneva balāni saṃhatāni karotīti saṅghātaniyaṃ. 3. Saṅkhittasuttavaṇṇanā [13] Tatiye tattha muṭṭhasaccena 2- na kampatīti satibalaṃ. Uddhaccena 3- na kampatīti samādhibalaṃ. 4. Vitthatasuttavaṇṇanā [14] Catutthe satinepakkenāti ettha nepakkaṃ vuccati paññā, sā satiyā upakārabhāvena gahitā. @Footnote: 1 Sī.,Ma. pavattetīti pavatteti katheti 2 cha.Ma. muṭṭhassacce 3 cha.Ma. uddhacceThe Pali Atthakatha in Roman Character Volume 16 Page 4. http://84000.org/tipitaka/read/attha_page.php?book=16&page=4&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=68&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=68&pagebreak=1#p4
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]