ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 73.

Puṇṇapattaṃ ādāya sīsaṃ nhāto kuladvāresu ṭhitā "ahaṃ aṭṭhacattāḷīsa vassāni
komārabrahmacariyaṃ cariṃ, mantāpi me gahitā, ācariyassa ācariyadhanaṃ dassāmi, dhanaṃ
me dethā"ti yācati. Taṃ sutvā manussā yathāsatti yathābalaṃ aṭṭhapi soḷasapi
sataṃpi sahassaṃpi denti. Evaṃ sakalagāmaṃ caritvā laddhadhanaṃ ācariyassa niyyādeti.
Taṃ sandhāyetaṃ vuttaṃ. Evaṃ kho doṇabrāhmaṇo brahmasamo hotīti evaṃ
brahmavihārehi samannāgatattā brāhmaṇo brahmasamo nāma hoti.
     Neva kayena na vikkayenāti neva attanā kayaṃ katvā gaṇhāti, na
parena vikkayaṃ katvā dinnaṃ. Udakūpasaṭṭhanti udakena upasaṭṭhaṃ pariccattaṃ. So
hi yasmiṃ kule vayappattā dārikā atthi, gantvā tassa dvāre tiṭṭhati.
"kasmā ṭhitosī"ti vutte "ahaṃ aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ cariṃ,
taṃ sabbaṃ tumhākaṃ demi, tumhe mayhaṃ dārikaṃ dethā"ti vadati. Te dārikaṃ ānetvā
tassa hatthe udakaṃ pātetvā denti. So taṃ udakūpasaṭṭhaṃ bhariyaṃ gaṇhitvā gacchati.
Atimiḷhajoti atimiḷhe mahāgūtharāsimhi jāto. Tassa sāti tassa etā. Na
davatthāti na kīḷanatthā. Na ratatthāti na kāmaratiatthā. Methunaṃ uppādetvāti
dhītaraṃ vā puttaṃ vā uppādetvā "idāni paveṇi ghaṭiyissatī"ti nikkhamitvā
pabbajati. Sugatiṃ saggaṃ lokanti brahmalokameva sandhāyetaṃ vuttaṃ. Devasamo hotīti
dibbavihārehi samannāgatattā devasamo nāma hoti.
     Tameva puttassādaṃ nikāmayamānoti yvāssa dhītaraṃ vā puttaṃ vā jātaṃ disvā
puttapemaṃ puttassādo uppajjati, taṃ paṭṭhayamāno icchamāno. Kuṭumbaṃ ajjhāvasatīti
kuṭumbaṃ saṇṭhapetvā kuṭumbamajjhe vasati. Sesamettha uttānamevāti.
                        3. Saṅgāravasuttavaṇṇanā
     [193] Tatiye pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgagahitena.
Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāganissaraṇaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 73. http://84000.org/tipitaka/read/attha_page.php?book=16&page=73&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1624&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1624&pagebreak=1#p73


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]