ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 82.

Pamattā honti vippavuṭṭhasatino. Tesañhi sakāya ratiyā "ramāmā"ti citte
uppanne akālepi devo vassati, tadabhāve na vassati. Taṃ sandhāyetaṃ vuttaṃ
"na kālepi devo vassatī"ti. 1- Aṭṭhamanavamāni uttānatthāneva.
                       10. Nissāraṇīyasuttavaṇṇanā
     [200] Dasame nissāraṇīyāti nissaṭā visaññuttā. Dhātuyoti attasuñña-
sabhāvā. Kāmaṃ manasikarototi kāmaṃ manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ
gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho.
Na pakkhandatīti na pavisati. Na pasīdatīti pasādaṃ nāpajjati. Na santiṭṭhatīti
na patiṭṭhahati. Na vimuccatīti nādhimuccati. Yathā pana kukkuṭapattaṃ  vā nhārudaddulaṃ
vā aggimhi pakkhittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evaṃ
paṭilīyati na sampasārīyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma asubhesu paṭhamaj-
jhānaṃ, tadassa 2- manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ
asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā
suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu
vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti
dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vediyatīti so taṃ
kāmavedanaṃ vighātapariḷāhavedanañca na vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇanti
idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana
taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyamaggaṃ patvā anāgāmiphalena
nibbānaṃ disvā "puna kāmā nāma natthī"ti jānāti. Tassa cittaṃ accantanissaraṇa-
meva. Sesapadesupi eseva nayo.
     Ayaṃ pana viseso:- dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma.
@Footnote: 1 cha.Ma. na kālavassanti  2 cha.Ma. tamassa



The Pali Atthakatha in Roman Character Volume 16 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=16&page=82&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1837&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=1837&pagebreak=1#p82


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]