ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 90.

Nagarassa niggaṇhanatthāya imaṃ suttaṃ ārabhi. Tattha visamāti na samatalā. Bahurajāti
vātassa paharaṇakāle uddhatena rajakkhandhena pariyonaddhā viya hoti. Sesaṃ sabbattha
uttānamevāti.
                        Akkosakavaggo dutiyo.
                        ----------------
                        23. 3. Dīghacārikavagga
                      1. Paṭhamadīghacārikasuttavaṇṇanā
     [221] Tatiyassa paṭhame anavaṭṭhacārikanti avavaṭṭhitacārikaṃ. 1- Sutaṃ na
pariyodapetīti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena
avisārado hotīti thokathokena sutena vijjamānenāpi ñāṇena somanassappatto
na hoti. Samavaṭṭhacāreti samavaṭṭhitacāre. Dutiyaṃ uttānatthameva.
                      3-4. Atinivāsasuttādivaṇṇanā
     [223-224] Tatiye bahubhaṇḍoti bahuparikkhāro. Bahubhesajjoti sappinavanītādīnaṃ
bahutāya bahubhesajjo abyattoti abyāsatto. 2- Saṃsaṭṭhoti pañcavidhena
saṃsaggena saṃsaṭṭho hutvā. Ananulomikenāti sāsanassa ananucchavikena. Catutthe
vaṇṇamaccharīti guṇamaccharī. Dhammamaccharīti pariyattimaccharī.
                       5-6. Kulūpakasuttādivaṇṇanā
     [225-226] Pañcame anāmantacāre āpajjatīti "nimantito sabhatto
samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ
āpajjeyyā"ti sikkhāpade 3- vuttaṃ āpattiṃ āpajjati. Raho nisajjāyātiādīnipi
@Footnote: 1 cha.Ma. anavatthitacārikaṃ  2 cha.Ma. byattoti byāsatto
@3 vi. mahāvi. 2/299/257 cārittasikkhāpada



The Pali Atthakatha in Roman Character Volume 16 Page 90. http://84000.org/tipitaka/read/attha_page.php?book=16&page=90&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=2006&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=2006&pagebreak=1#p90


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]