Ahantena samayena saṅkho brāhmaṇo ahosiṃ. Mayā susimassa paccekabuddhassa
cetiyaṅgaṇe tiṇāni uddharitāni, 1- tassa me kammassa nissandena aṭṭhayojanamaggaṃ
vihatakhāṇukaṇṭakaṃ 2- katvā samaṃ suddhamakaṃsu. Mayā tattha vālikā 3- okiṇṇā, tassa
me nissandena aṭṭhayojane magge vālikaṃ 4- okiriṃsu. Mayā tattha vanakusumehi
pūjā katā, tassa me nissandena navayojane magge thale ca udake ca
nānāpupphehi pupphasantharaṃ akaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā,
tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā
āropitā, chattañca bandhaṃ, 5- tassa me nissandena yāva akaniṭṭhabhavanā paṭākā
ca āropitā, chattātichattāni ca ussitāni. Iti kho bhikkhave ayaṃ mayhaṃ
pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica
kho appamattakapariccāgānubhāvena nibbatto"ti dhammakathāya pariyosāne imaṃ
gāthaṃ abhāsi:-
"mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ.
Caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhan"ti. 6-
Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
ratanasuttavaṇṇanā. Niṭṭhitā.
----------
@Footnote: 1 cha.Ma., i. uddhaṭāni 2 cha.Ma., i. vigatakhāṇukaṇṭakaṃ 3 cha.Ma. vālukā
@4 cha.Ma. vālukaṃ 5 cha.Ma. baddhaṃ 6 khu. dhamMa. 25/290/67 attano pubbakammavatthu
The Pali Atthakatha in Roman Character Volume 17 Page 176.
http://84000.org/tipitaka/read/attha_page.php?book=17&page=176&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=4665&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=17&A=4665&pagebreak=1#p176