![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 107.
![]() |
![]() |
Veditabbo. Na hi koci anokāso nāma natthi yamokāsaṃ kāretvā āpattiṃ āpajjati okāsaṃ pana akāretvā āpajjatīti. Sesaṃ uttānameva. Samuṭṭhānādīsu tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā. {391} Tena samayena buddho bhagavāti dutiyaduṭṭhadosasikkhāpadaṃ. Tattha handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ mallaputtaṃ nāma karomāti te kira paṭhamavatthusmiṃ attano manorathaṃ sampādetuṃ asakkontā laddhaniggahā vighātappattā idāni jānissāmāti tādisaṃ vatthuṃ pariyesamānā vicaranti. Athekadivasaṃ disvā tuṭṭhā aññamaññaṃ oloketvā evamāhaṃsu handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ mallaputtaṃ nāma karomāti. Dabbo mallaputto nāma ayanti evamassa nāmaṃ karomāti vuttaṃ hoti. Esa nayo mettiyannāma bhikkhuninti etthāpi. Te bhikkhū mettiyabhummajake bhikkhū anuyuñjiṃsūti evaṃ anuyuñjiṃsu āvuso kuhiṃ tumhehi dabbo mallaputto nāma mettiyāya bhikkhuniyā saddhiṃ diṭṭhoti. Gijjhakūṭapabbatapāde. Kāya velāya. Bhikkhācāragamanavelāya. Āvuso dabba ime evaṃ vadenti tvaṃ tadā kuhinti. Veḷuvane bhattāni uddisāmīti. Tava tāya velāya veḷuvane atthibhāvaṃThe Pali Atthakatha in Roman Character Volume 2 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=2&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=2241&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=2241&pagebreak=1#p107
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]