ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 148.

Paṭinissaggāya samanubhāsanakammaṃ kātabbanti evamattho daṭṭhabbo.
Sesaṃ sabbattha uttānatthameva. Samuṭṭhānādīnipi paṭhamasaṅghabhedasadisānevāti.
               Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.
     {442} Uddiṭṭhā kho .pe. Evametaṃ dhārayāmīti ettha paṭhamaṃ
āpatti etesanti paṭhamāpattikā. Paṭhamaṃ vītikkamakkhaṇeyeva
āpajjitabbāti attho. Itare pana yathā tatiye catutthe ca
divase hoti jaro tatiyako catutthakoti pavuccati evaṃ yāvatatiye
samanubhāsanakamme hontīti yāvatatiyakāti veditabbā. Yāvatihaṃ
jānaṃ paṭicchādetīti yattakāni ahāni jānanto paṭicchādeti ahaṃ
itthannāmaṃ āpattiṃ āpannoti sabrahmacārīnaṃ nāroceti.
Tāvatihanti tattakāni ahāni. Akāmā parivaṭṭhabbanti na kāmena
na vasena athakho akāmena avasena parivāsaṃ samādāya vaṭṭhabbaṃ.
Uttariṃ chārattanti parivāsato uttariṃ cha rattiyo. Bhikkhumānattāyāti 1-
bhikkhūnaṃ mānanabhāvāya ārādhanatthāyāti vuttaṃ hoti.
Vīsatisaṅkho gaṇo assāti vīsatigaṇo. Tatthāti yattha sabbantimena
paricchedena vīsatigaṇo bhikkhusaṅgho atthi. Abbhetabboti abhietabbo
sampaṭicchitabbo. Abbhānakammavasena osāretabboti vuttaṃ hoti.
Avhātabboti vā attho. Anabbhitoti na abbhito
@Footnote: 1. ettha bhikkhuno mānattaṃ bhikkhunā vā caritabbaṃ mānattaṃ bhikkhumānattaṃ.
@bhikkhunīpakkhe pakkhamānattassa bhāvato tathā vuttanti amhākaṃ mati.



The Pali Atthakatha in Roman Character Volume 2 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=2&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=3110&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3110&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]