ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 190.

Aññaṃ parikkhāranti upāhanatthavikapattatthavikaaṃsabandhakakāya-
bandhanamañcapīṭhabhisītaṭikādīnaṃ yaṅkiñci dhovāpeti anāpatti. Sesamettha
uttānatthameva.
     Samuṭṭhānādīsu pana idaṃ sikkhāpadaṃ chassamuṭṭhānaṃ kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
           Purāṇacīvaradhovāpanasikkhāpadavaṇṇanā niṭṭhitā.
     {508} Tena samayenāti cīvarapaṭiggahaṇasikkhāpadaṃ. Tattha
piṇḍapātapaṭikkantāti piṇḍapātato paṭikkantā. Yena andhavanaṃ
tenūpasaṅkamīti appaññatte sikkhāpade yena andhavanaṃ tenūpasaṅkami.
Katakammāti katacorakammā. Sandhicchedanādīhi kammehi parabhaṇḍaṃ
haritvāti vuttaṃ hoti. Coragāmaṇikoti corajeṭṭhako. So kira
pubbe theriṃ jānāti tasmā corānaṃ purato gacchanto taṃ disvā
ito mā gacchatha sabbe ito ethāti te gahetvā aññena
maggena agamāsi. Samādhimhā vuṭṭhahitvāti therī kira
paricchinnavelāyaṃyeva samādhimhā vuṭṭhahitvā. Sopi tasmiṃyeva khaṇe
evaṃ avaca tasmā sā assosi. Taṃ sutvā ca natthidāni aññe
ettha samaṇo vā brāhmaṇo vā aññatra mayāti taṃ maṃsaṃ aggahesi.
Tena vuttaṃ athakho uppalavaṇṇā bhikkhunīti ādi. Ohīyakoti
avahīyako avaseso vihāravāraṃ patvā ekova vihāre ṭhitoti
attho. Sace me tvaṃ antaravāsakaṃ dadeyyāsīti kasmā āha.



The Pali Atthakatha in Roman Character Volume 2 Page 190. http://84000.org/tipitaka/read/attha_page.php?book=2&page=190&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=3984&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3984&pagebreak=1#p190


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]