![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 193.
![]() |
![]() |
Tivedananti. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā. {515} Tena samayenāti aññātakaviññattisikkhāpadaṃ. Tattha upanando sakyaputtoti asītisahassamattānaṃ sakyakulā pabbajitānaṃ bhikkhūnaṃ paṭikiṭṭho lolajātiko. Paṭṭhoti cheko samattho paṭibalo sarasampanno kaṇṭhamādhuriyena samannāgato. Kismiṃ viyāti kiṃsu viya kileso viya hirottappavasena kampanaṃ viya saṅkampanaṃ viya hotīti attho. Addhānamagganti addhānasaṅkhātaṃ dīghamaggaṃ na nagaravīthimagganti attho. Te bhikkhū acchindiṃsūti musiṃsu pattacīvarāni nesaṃ hariṃsūti attho. Anuyuñjāhīti bhikkhubhāvaṃ jānanatthāya puccha. Anuyuñjiyamānāti pabbajjā upasampadā pattacīvarādhiṭṭhānādīni pucchiyamānā. Etamatthaṃ ārocesunti bhikkhubhāvaṃ jānāpetvā yvāyaṃ sāketā sāvatthiṃ addhānamaggaṃ paṭipannāti ādinā nayena vutto etamatthaṃ ārocesuṃ. {517} Aññātakaṃ gahapatiṃ vāti ādīsu yaṃ parato tiṇena vā paṇṇena vā paṭicchādetvāti vuttaṃ taṃ ādiṃ katvā evaṃ anupubbīkathā veditabbā. Sace core passitvā daharā pattacīvarāni gahetvā palātā corā therānaṃ nivāsanapārupanamattaṃyeva haritvā gacchanti therehi neva tāva cīvaraṃ viññāpetabbaṃ. Na sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍikaṃ chaḍḍetvā palātā corā therānaṃ nivāsanapārupanaṃ tañca bhaṇḍikaṃ haritvāThe Pali Atthakatha in Roman Character Volume 2 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=2&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4047&pagebreak=1#p193
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]