ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 193.

Tivedananti.
             Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.
     {515} Tena samayenāti aññātakaviññattisikkhāpadaṃ. Tattha
upanando sakyaputtoti asītisahassamattānaṃ sakyakulā pabbajitānaṃ
bhikkhūnaṃ paṭikiṭṭho lolajātiko. Paṭṭhoti cheko samattho
paṭibalo sarasampanno kaṇṭhamādhuriyena samannāgato. Kismiṃ viyāti
kiṃsu viya kileso viya hirottappavasena kampanaṃ viya saṅkampanaṃ viya
hotīti attho. Addhānamagganti addhānasaṅkhātaṃ dīghamaggaṃ na
nagaravīthimagganti attho. Te bhikkhū acchindiṃsūti musiṃsu pattacīvarāni
nesaṃ hariṃsūti attho. Anuyuñjāhīti bhikkhubhāvaṃ jānanatthāya puccha.
Anuyuñjiyamānāti pabbajjā upasampadā pattacīvarādhiṭṭhānādīni
pucchiyamānā. Etamatthaṃ ārocesunti bhikkhubhāvaṃ jānāpetvā
yvāyaṃ sāketā sāvatthiṃ addhānamaggaṃ paṭipannāti ādinā nayena
vutto etamatthaṃ ārocesuṃ.
     {517} Aññātakaṃ gahapatiṃ vāti ādīsu yaṃ parato tiṇena vā
paṇṇena vā paṭicchādetvāti vuttaṃ taṃ ādiṃ katvā evaṃ
anupubbīkathā veditabbā. Sace core passitvā daharā pattacīvarāni
gahetvā palātā corā therānaṃ nivāsanapārupanamattaṃyeva
haritvā gacchanti therehi neva tāva cīvaraṃ viññāpetabbaṃ. Na
sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍikaṃ chaḍḍetvā
palātā corā therānaṃ nivāsanapārupanaṃ tañca bhaṇḍikaṃ haritvā



The Pali Atthakatha in Roman Character Volume 2 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=2&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4047&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]