![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 197.
![]() |
![]() |
Gehe pana nisīdituṃ vā nipajjituṃ vā na labbhatīti kurundiyaṃ vuttaṃ. Aññassatthāyāti ettha attano ñātakapavārite na kevalaṃ attano atthāya athakho aññassatthāya viññāpentassa anāpattīti ayameko attho. Ayaṃ pana dutiyo aññassāti ye aññassa ñātakapavāritā te tasseva aññassāti laddhavohārassa buddharakkhitassa vā dhammarakkhitassa vā atthāya viññāpentassa anāpattīti. Sesaṃ uttānatthameva. Samuṭṭhānādīsu idaṃpi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā. {522-524} Tena samayenāti taduttarisikkhāpadaṃ. Tattha abhihaṭṭhunti abhīti upasaggo. Haritunti attho. Gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya icchaṃ ruciṃ uppādeyya vadeyya nimanteyyāti attho. Abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ taṃ ākāraṃ dassetuṃ yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti evamassa padabhājanaṃ vuttaṃ. Athavā yathā nekkhammaṃ daṭṭhukhematoti ettha disvāti attho evamidhāpi abhihaṭṭhuṃ pavāreyyāti abhiharitvā pavāreyyāti attho. Tattha kāyābhihāro vā vācābhihāro vāti duvidho abhihāro. Kāyena vā vatthāni abhiharitvā pādamūle ṭhapetvā yattakaṃ icchasi tattakaṃ gaṇhāhīti vadanto pavāreyya. Vācāya vā amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ yattakaṃ icchasiThe Pali Atthakatha in Roman Character Volume 2 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=2&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4132&pagebreak=1#p197
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]