![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 199.
![]() |
![]() |
Āharissāmīti attho. Na acchinnakāraṇāti bāhusaccādiguṇavasena denti. Ñātakānanti ādīsu ñātakānaṃ dentānaṃ sādiyantassa pavāritānaṃ dentānaṃ sādiyantassa attano dhanena sādiyantassa anāpattīti attho. Aṭṭhakathāsu pana ñātakapavāritaṭṭhāne pakatiyāva bahuṃpi vaṭṭati acchinnakāraṇā pamāṇameva vaṭṭatīti vuttaṃ. Taṃ pāliyā na sameti. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ tasmā idha aññassatthāyāti na vuttaṃ. Sesaṃ uttānatthameva. Samuṭṭhānādīsu idaṃpi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Taduttarisikkhāpadavaṇṇanā niṭṭhitā. {527} Tena samayenāti upakkhaṭasikkhāpadaṃ. Tattha atthāvuso maṃ so upaṭṭhākoti āvuso yaṃ tvaṃ bhaṇasi atthi evarūpo so mama upaṭṭhākoti ayamettha attho. Apimayyā evaṃ hotīti api me ayyā evaṃ hoti. Api meyyā evaṃ hotītipi pāṭho. {528-529} Bhikkhuṃ paneva uddissāti ettha uddissāti apadissa ārabbha. Yasmā pana yaṃ uddissa upakkhaṭaṃ hoti taṃ tassatthāya upakkhaṭaṃ nāma hoti tasmāssa padabhājane bhikkhussatthāyāti vuttaṃ. Bhikkhuṃ ārammaṇaṃ karitvāti bhikkhuṃ paccayaṃ katvā. Yaṃ hi bhikkhuṃ uddissa upakkhaṭaṃ taṃ niyameneva bhikkhuṃ paccayaṃ katvā upakkhaṭaṃ hoti. Tena vuttaṃ bhikkhuṃ ārammaṇaṃ karitvāti. Paccayopi hiThe Pali Atthakatha in Roman Character Volume 2 Page 199. http://84000.org/tipitaka/read/attha_page.php?book=2&page=199&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4174&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4174&pagebreak=1#p199
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]