ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 217.

Pañcagorasaparibhogatthāya dinnāti vattabbā. Mayaṃpi pañcagorasaparibhogatthāya
demāti vutte vaṭṭati. Ajikādīsupi eseva nayo.
Hatthiṃ dema assaṃ mahisaṃ kukkuṭaṃ sūkaraṃ demāti vadanti sampaṭicchituṃ
na vaṭṭati. Sace keci manussā appossukkā bhante
tumhe hotha mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmāti
vatvā gaṇhanti vaṭṭati. Kukkuṭasūkarā yathāsukhaṃ jīvantūti araññe
vissajjetuṃ vaṭṭati. Imaṃ taḷākaṃ imaṃ khettaṃ imaṃ vatthuṃ vihārassa demāti
vutte paṭikkhipituṃ na labbhatīti. Sesamettha uttānatthamevāti.
     Samuṭṭhānādīsu idampi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya rājasikkhāpadavaṇṇanā
niṭṭhitā.
                  Niṭṭhito ca paṭhamo vaggo.
     {542} Tena samayenāti kosiyasikkhāpadaṃ. Tattha santharitvā kataṃ
hotīti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjikādīhi
siñcitvā kataṃ hoti. Ekenapi kosiyaṃsunā missitvāti ettha
tiṭṭhatu attano rucivasena missakaṃ sacepi tassa karaṇaṭṭhāne vāto
ekaṃ kosiyaṃsuṃ ānetvā pāteti evaṃpi missitvā katameva
hotīti. Sesaṃ sabbattha uttānatthameva. Chassamuṭṭhānaṃ kiriyā
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
                Kosiyasikkhāpadavaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 2 Page 217. http://84000.org/tipitaka/read/attha_page.php?book=2&page=217&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4553&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4553&pagebreak=1#p217


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]