![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2) Page 218.
![]() |
![]() |
{547} Tena samayenāti suddhakāḷakasikkhāpadaṃ. Tattha suddhakāḷakānanti suddhānaṃ kāḷakānaṃ aññehi amissakakāḷakānanti attho. Sesaṃ uttānatthameva. Samuṭṭhānādīnipi kosiyasikkhāpadasadisānevāti. Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā. {552} Tena samayenāti dvebhāgasikkhāpadaṃ. Tattha ante ādiyitvāti santhatassa ante anuvātaṃ viya dasante odātānaṃ alliyāpetvā. Dve bhāgāti dve koṭṭhāsā. Ādātabbāti gahetabbā. Gocariyānanti kapilavaṇṇānaṃ. Dve tulā ādātabbāti catūhi tulāhi kāretukāmaṃ sandhāya vuttaṃ. Atthato pana yattakehi eḷakalomehi kātukāmo hoti tesu dve koṭṭhāsā kāḷakānaṃ eko odātānaṃ eko gocariyānanti idameva dassitaṃ hotīti veditabbaṃ. Sesaṃ uttānatthameva. Samuṭṭhānādīnipi kosiyasikkhāpadasadisāneva. Kevalaṃ idaṃ ādāya anādāya ca karaṇato kiriyākiriyaṃ veditabbanti. Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā. {557} Tena samayenāti chabbassikkhāpadaṃ. Ūhadantipi ummihantipīti santhatānaṃ upari vaccaṃpi passāvaṃpi karontīti vuttaṃ hoti. Dinnā saṅghena itthannāmassa bhikkhuno sanathatasammatīti evaṃ laddhasammatiko bhikkhu yāva rogo na vūpasamati tāva yaṃ yaṃ ṭhānaṃ gacchati tattha tattha santhataṃ kātuṃ labhati. Sace arogo hutvā punaThe Pali Atthakatha in Roman Character Volume 2 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=2&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4575&pagebreak=1#p218
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]