ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 219.

Mūlabyādhināva gilāno hoti soyeva parihāro natthaññaṃ
sammatikiccanti pussadevatthero āha. Upatissatthero pana so vā
byādhi paṭikuppatu añño vā sakiṃ gilānoti nāmaṃ laddhaṃ laddhameva
puna sammatikiccaṃ natthīti āha. Orena ce channaṃ vassānanti
orimabhāge antoti attho. Padabhājane pana saṅkhyāmattadassanatthaṃ
ūnakachabbassānīti vuttaṃ. Anāpatti chabbassāni karotīti yadā
chabbassāni paripuṇṇāni honti tadā santhataṃ karoti. Dutiyapadepi
yadā atirekachabbassāni honti tadā karotīti evamattho daṭṭhabbo.
Na hi so chabbassāni karotīti. Sesaṃ uttānatthameva. Samuṭṭhānādīni
kosiyasikkhāpadasadisāneva idaṃ pana kiriyākiriyanti.
               Chabbassasikkhāpadavaṇṇanā niṭṭhitā.
     {565} Tena samayenāti nisīdanasanthatasikkhāpadaṃ. Tattha icchāmahaṃ
bhikkhaveti bhagavā kira taṃ antotemāsaṃ na kiñci bodhaneyyasattaṃ addasa
tasmā evamāha. Evaṃ santepi tantivasena dhammadesanā kātabbā
siyā. Yasmā panassa etadahosi mayi okāsaṃ kāretvā paṭisallīne
bhikkhū adhammikaṃ katikavattaṃ karisasanti taṃ upaseno bhindissati
ahaṃ tassa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi tato maṃ
passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti ahaṃ ca tehi
ujjhitasanthatapaccayā sikkhāpadaṃ paññāpessāmīti tasmā evamāha.
Evaṃ bahūni hi ettha ānisaṃsānīti. Sapariso yena bhagavā
tenūpasaṅkamīti thero kira na bhikkhave ūnadasavassena upasampādetabbo



The Pali Atthakatha in Roman Character Volume 2 Page 219. http://84000.org/tipitaka/read/attha_page.php?book=2&page=219&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=4595&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=4595&pagebreak=1#p219


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]