ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

Page 248.

Vā .pe. Tissā sāmaṇerīti vā vattabbaṃ. Puna tena bhikkhunā
ahaṃ tissassa bhikkhuno dammīti vā .pe. Tissāya sāmaṇeriyā
dammīti vā vattabbaṃ. Ayaṃ parammukhā vikappanā. Ettāvatā
nidhetuṃ vaṭṭati paribhogādīsu pana ekaṃpi na vaṭṭati. Tena
bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva itthannāmassa santakaṃ
paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte
paccuddhāro nāma hoti. Tato pabhūti paribhogādayopi vaṭṭanti.
Imāsaṃ pana dvinnaṃ vikappanānaṃ nānākaraṇaṃ avaseso ca vaṇṇanākkamo
sabbo paṭhamakaṭhinasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo
saddhiṃ samuṭṭhānādīhīti.
                   Pattasikkhāpadaṃ niṭṭhitaṃ.
     {609} Tena samayenāti ūnapañcabandhanasikkhāpadaṃ. Tattha na yāpetīti
so kira yadi ariyasāvako nābhavissa aññathattaṃpi agamissa evaṃ
tehi ubbāḷho. Sotāpannattā pana kevalaṃ sarīreneva na yāpeti.
Tena vuttaṃ attanāpi na yāpeti puttadārāpissa kilamantīti.
     {612-613} Ūnapañcabandhanenāti ettha ūnāni pañca bandhanāni assāti
ūnapañcabandhano. Nāssa pañca bandhanāni pūrentīti attho. Tena
ūnapañcabandhanena. Itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā
abandhanassāpi pañca bandhanāni na pūrenti sabbaso natthitāya tasmā
padabhājane abandhano vāti ādi vuttaṃ. Ūnapañcabandhanenāti ca
vuttattā yassa pañcabandhano patto hoti tassa so apatto



The Pali Atthakatha in Roman Character Volume 2 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=2&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=2&A=5209&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=5209&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]